Thursday, November 2, 2017

भद्रगणितम् - ३ ।

नारायण पण्डित - गणितकौमुदी  
भद्रगणितम् - ३ ।  पान ३५८
Ref:  http://sanskritdeepika.org/sandharb-sahitya ( http://tinyurl.com/yct7t3rs) 

चतुर्भद्रकरणसू्रम् ।

चतुरङ्गतुरगगत्या द्वौ द्वौ श्रेढीसमुद्भवावङ्कौ।

न्यस्य क्रमोत्क्रमेण च
कोष्ठैक्यैकान्तरेण च तौ ।।१०।।
सव्याससव्यतुरङ्गम-
रीत्याकोष्ठान् प्रपूरयेदङ्कै:।

Explanation-
चतुरङ्गतुरगगत्या - Like the movement of horse in chess
द्वौ द्वौ श्रेढीसमुद्भवावङ्कौ। Choose pairs of numbers
कोष्ठैक्यैकान्तरेण in two adjacent cells and at an interval of one cell

सव्याससव्यतुरङ्गम- by the method of the horse moving to the left and right
रीत्याकोष्ठान् प्रपूरयेदङ्कै:। fill all cells
-----
चतुरङ्गे यथा तुरगगतिरश्वगतिस्तथा पूर्वागतौ द्वौ द्वौ श्रेढीभवावङ्कौ विलेख्यौ ।
क्रमेण वा उत्क्रमेण यथा एकानन्तरं द्वयस्थापनं क्रमं त्रयस्थापनं चोत्क्रमम्।

तं क्रमोतक्रमाङ्कं च स्वोर्ध्वाधरपङ्क्तौ वा तिर्यक् पंक्तावैकान्तरकोकोष्ठे  संलग्नकोष्ठे वा
कर्णकोष्ठे न्यसेत् पुनस्तस्मादश्वगत्या तत्परमङ्कं सव्यासव्यक्रमेण ।

क्रमेण अर्थात् स्वस्थानादग्रिमकोष्ठक्रमेण,उत्क्रमेण स्वस्थानात्पृष्ठकोष्ठक्रमेण न्यसेत् ।
एवं सर्वान् कोष्ठानङ्कैस्तथा पूरयेतद्यथा लिखिताङ्कोपरि पुनर्न्यस्ताङ्को न पतेत् ।
उदाहरणन्यासेन स्फुटम् ।

No comments:

Post a Comment