Tuesday, November 7, 2017

भद्रगणितम् - ३५।

नारायण पण्डित - गणितकौमुदी -पान ३९१
भद्रगणितम् - ३५।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
अथ लघूपायेनान्यथा तदेवाह ।
सूत्रम् ।
इष्टं च प्रथमे कोष्ठे 
श्रेढ्यङ्कं प्रथमं न्यसेत् ।
तत्प्रत्याशा प्रान्त्यकोष्ठ-
समीपभवने तत:।।४३।।

अस्मादल्पश्रुतिगृहे-
ष्वाङ्कनेकादिकान् न्यसेत् । (लिखेत्)
कर्णकोष्ठे पुर: साङ्के
तत् स्यात् पादपूरणम् ।।४४।।

तत्पृष्ठगान् पुनश्चैवं
पादानां पूरणं क्रमात् ।
अथवैवम भवेत् तस्मिन्
भेदा भद्रे च वेषमे ।।४५।।

उदाहरणम् ।
रूपादिरूपोत्तरितैर्यदङ्कै-
स्त्रिभद्रमाशु प्रवदार्यवर्य ।

No comments:

Post a Comment