Thursday, March 15, 2018

संस्कृत सुवचनानि

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥
ऐश्वरस्य विभूषणं सुजनता शौर्यस्य वाक्संयमः
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधः तपसः क्षमा प्रभवितुः धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॥
अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥
अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ॥
अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका त्रुप्तिर्यावज्जीवं च विद्यया ॥
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥
अयं निजः परो वेऽति गणना लघुचेतसाम् ॥
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
अष्टादशपुराणानां सारं व्यासेन कीर्तितम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥
अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।
बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ॥
आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ॥
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः
न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृतार्धायते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥
घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् 

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥
पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥
भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः, ।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥
यस्यास्ति वित्तं स वरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥
अमन्त्रम् अक्षरं नास्ति नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥
रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः
निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः
क्रियासिधिः सत्त्वे भवति महतां नोपकरणे ॥
सत्यं ब्रूयात् प्रियं ब्रूयत् न ब्रूयात् सत्यमप्रियं ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥
सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।
न शोभते विना विद्यां विद्या सर्वस्य भूषणम् ॥
सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् 
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥
सूर्यं भर्तारमुत्सृज्य पर्वतं मारुतं गिरिम् ।
स्वजातिं मूषिका प्राप्ता स्वभावो दुरतिक्रमः 

Tuesday, March 13, 2018

मराठी-संस्कृत शब्दकोश आयफोन अॅप

ज्ञानदीपचे नवीन मराठी-संस्कृत शब्दकोश आयफोन अॅप मोफत डाउनलोडसाठी अॅपल स्टोअरवर उपलब्ध करण्यात आले असून  त्याचा सर्वानी लाभ घ्यावा ही विनंती.


डाउनलोड लिंक - https://tinyurl.com/y6uecbfv


ज्ञानदीपच्या  सौ. सुमेधा गोगटे यांनी हे अॅप विकसित केले असून त्यात सुमारे ६००० संस्कृत शब्दांचा मराठीत अर्थ देण्यात आला आहे.


या अॅपचे वैशिष्ठ्य म्हणजे वर्णमालेनुसार तसेच विषयानुसार शब्द शोधण्याची सोय असून मराठीतून संस्कृत आणि संस्कृत मधून मराठी असा दुहेरी  शब्दकोश  वापरता येतो.



 या अॅपसारखाच  संस्कृत - इंग्रजी शब्दकोश ( Sanskrit - English Dictionary)  विकसित करण्याचे काम चालू असून त्याचा फायदा संस्कृत शिकणा-या    देश - परदेशातील सर्वाना होईल अशी अपेक्षा आहे.


Wednesday, March 7, 2018

संस्कृत धातव: - १२

आर्धधातुका: लकारा: - सेट्  अनिट्

।।परस्मैपदिन: ।।        
    धातु:            लुट्  लृत्  लृङ्
१ अर्च् सेट् अर्चिता अर्चिष्यति आर्चिष्यत्
२ कृप् अनिट् कष्टा, क्रष्टा कर्क्ष्यति, क्रक्ष्यति अकर्क्ष्यत् - अक्रक्ष्यत्
३ गम् अनिट् गन्ता गमिष्यति अगमिष्यत्
४ दह् अनिट् दग्धा धक्ष्यति अधक्ष्यत्
५ दा(यच्छ्) अनिट् दाता दास्यति अदास्यत्
६ दृश् अनिट् द्रष्टा द्रक्ष्यति अद्रक्ष्यत्
७ नम् अनिट् नन्ता नंस्यति अनंस्यत्
८ पा अनिट् पाता पास्यति अपास्यत्
९ रुह् अनिट् रोढा रोक्ष्यति अरोक्ष्यत्
१० श्रु अनिट् श्रोता श्रोष्यति अश्रोष्यत्
११ इ अनिट् एता एष्यति ऐष्यत्
१२ हन् अनिट् हन्ता हनिष्यति अहनिष्यत्
१३ क्रुध् अनिट् क्रोद्धा क्रोत्स्यति अक्रोत्स्यत्
१४ नृत् सेट् नर्तिता नर्तिष्यति,नर्त्स्यति अनर्तिष्यत्,अनर्त्स्यत्
१५ कृत् सेट् कर्तिता कर्तिष्यति, कर्त्स्यति अकर्तिष्यत्,अकर्त्स्यत्
१६ इष् सेट् एषिता,एष्टा एषिष्यति ऐषिष्यत्
१७ प्रच्छ् अनिट् प्रष्टा प्रक्ष्यति अप्रक्ष्यत्
१८ सृज् अनित् स्रष्टा स्रक्ष्यति अस्रक्ष्यत्

।।आत्मनेपदिन:।।
१९ रभ् अनिट् रब्धा रप्स्यते अरप्स्यत
२० वृत् सेट् वर्तिता वर्तिष्यते,वर्त्स्यति अवर्तिष्यत्, अवर्त्स्यत्
२१ वृध् सेट् वर्धिता वर्धिष्यते, वर्त्स्यति अवर्धिष्यत्,अवर्त्स्यत्
२२ स्यन्द् वेट् स्यन्दिता, स्यन्दा स्यन्दिष्यते,स्यन्त्स्यति अस्यन्दिष्यत,अस्यन्त्स्यत्

।।उभयपदिन:।।
२३ पच् अनिट् पक्ता पक्ष्यति ते अपक्ष्यत् त
२४ यज् अनिट् यष्टा यक्ष्यति ते अयक्ष्यत् त
२५ वह् अनिट् वोढा वक्ष्यति ते अवक्ष्यत् त
२६ ब्रू(वच्) अनिट् वक्ता वक्ष्यति ते अवक्ष्यत् त
२७ दुह् अनिट् दोग्धा धोक्ष्यति ते अधोक्ष्यत् त
२८ युज् अनित् योक्ता योक्ष्यति ते अयोक्ष्यत् त
२९ कर अनिट् कर्ता करिष्यति ते अकरिष्यत् त
३० ग्रह् सेट् ग्रहीता ग्रहीष्यति ते अग्रहीष्यत् त
३१ वृ सेट् वरिता, वरीता वरिष्यति ते ,वरीष्यति ते अवरिष्यत त अवरीष्यत त
३२ चुर् सेट् चोरयिता चोरयिष्यति ते अचोरयिष्यत् त

संस्कृत धातव: -११

अष्टमगण: तनादि:
 अष्टमगणे - तनादौ १० धातव: सन्ति ।
अत्र केवलं परस्मैपदिनो धातव: न सन्ति ।

।। आत्मनेपदिन:।।
 धातु:    अर्थ:  लट् प्र.पु.ए.व.
१ मन् अवबोधने मनुते ।
२ वन् याचने वनुते ।

।।उभयपदिन: ।।
३ तन् विस्तारे तनोति तनुते ।
४ सन् दाने सनोति सनुते ।
५ क्षण् हिंसायाम् क्षणोति, क्षणुते ।
६ क्षिण् हिंसायाम् क्षिणोति क्षिणुते ।
७ ऋण् गतौ ऋणोति ऋणुते ।
८ घृण् दीप्तौ घृणोति, घृणुते ।
९ तृण् अदने तृणोति , तृणुते ।
कृ करणे करोति कुरुते ।
।। इति तनादिगण:।।
---
 नवमगण: क्र्यादि:
नवमगणे क्र्यादौ ६१ धातव: सन्ति ।
क्री + ना + ति - क्रीणाति ।
तत्र प्रधानभूता: धातव: यथा - 

परस्मैपदिन: 
      धातु:    अर्थ:  लट् प्र.पु.ए.व.
१ अश् भोजने अश्र्नाति ।
२ क्लिस् विबाधने क्लिश्र्नाति ।
३ क्षी हिंसायाम् क्षीणाति, क्षिणाति ।
४ क्षुभ् संचलने क्षुभ्राति ।
५ गृ शब्दे गृणाति ।
६ ग्रन्थ् सन्दर्भे ग्रथ्नाति ।
७ दृ विदारणे दृणाति ।
८ पुष् पुष्टौ पुष्णाति ।
९ पर पालनपूरणयो: पृणाति ।
१० बन्ध् (बद्) बन्धने बध्नाति ।
११ मन्थ् (मत्) विलोडने मथ्नाति ।
१२ मुप् स्तेये मुप्नाति ।
१३ ली श्र्लेषणे लिनाति ।
१४ स्तम्भ् रोधणे धारणे च स्तभ्नाति ।
१५ व्री वरणे व्रीणाति ।

।।आत्मनेपदिन: 
१६ वृ संभक्तौ वृणीते ।

।।उभयपदिन; ।।
१७ क्री द्रव्यविनिमये क्रीणाति क्रीणीते 
१८ ग्रह् उपादाने गृह्णाति गृह्णीते ।
१९ धू कम्पने धुनाति धुनीते ।
२० पू पवने पुनाति पुनीते ।
२१ प्री तर्पणे प्रीणाति प्रीणीते ।
२२ लू लवने लुनाति लुनीते ।
२३ स्तृ आच्छादने स्तृणाति स्तृणिते ।
२४ वर वरणे वृणाति वृणीते ।
२५ मी हिंसायाम् मीनाति मीनीते ।
२६ यु बन्धने युनाति युनीते ।
२७ ज्ञा अवबोधने जानाति जानीते ।
।। इति क्र्यादिगण: ।।

संस्कृत धातव: - १०

तृतीयगण: - जुहोत्यादि: 
तृतीयगणे - जुहौत्यादौ २४ धातव: सन्ति ।
तत्र प्रधानभूता: धातव: यथा -

परस्मैपदिन: 

    धातु:    अर्थ:  लट् प्र.पु.ए.व.
१ हु दानादनयो; जुहोति ।
२ ही लज्जायाम् जिहेति ।
३ पर पालनपूरणयो: पिपर्ति ।
४ भी भये बिभ्यति ।
५ हा त्यागे जहाति ।

।। आत्मनेपदिन: ।।

६ मा माने मिमीते ।
७ हा गतौ जिहीते ।

।।उभयपदिन: ।।
८ दा दाने ददाति,  दत्ते ।
९ धा धारणपोषणयो: दधाति, दधते।
१० भृ धारणपोषणयो: विभर्ति विभृते ।
११ निज् शौचपोषणयो: नेनेक्ति नेनिक्ते ।
।। इति जुहोत्यादि: ।।

---
 पञ्चमगण: स्वादि:
 सु + नु+ ति - सुनोति ।
 पञ्चमगणे स्वादौ ३४ धातव: सन्ति । तत्र प्रधानभूत: धातव: यथा -

परस्मैपदिन: 
       धातु:    अर्थ:  लट् प्र.पु.ए.व. 
१ आप् व्याप्तौ आप्नोति ।
२ क्षि हिंसाया क्षिणोति ।
३ दु उपतापे दुनोति ।
४ धृष् प्रागल्भ्ये धृष्णोति ।
५ शक् शक्तौ शक्नोति ।
५ हि गतौ हिनोति ।

।।आत्मनेपदिन: ।।

७ अश् व्याप्तौ अश्नुते।

।।उभयपदिन:।।

८ मु अभिषवे सुनोति, सुनुते ।
९ चि चयने चिनोति, चिनुते ।
१० दु कम्पने धूनोति, धूनुते ।
११ मि प्रक्षेपणे मिनोति, मिनुते ।
१२ वर वरणे वृणोति, वृणुते ।
१३ सि बन्धने सिनोति, सिनुते ।
१४ स्तृ आच्छादने स्तृणोति, स्तृणुते ।
।।इति स्वादिगण:।।
---
सप्तमगण; रुधादि:
रुध् _ न + ति - रुणद्धि ।
सप्तमगणे रुधादौ २५ धातव: सन्ति ।
तत्र प्रधानभूता: धातव: यथा -

परस्मैपदिन: 

१ अञ्ज् व्यक्तौ अनक्ति ।
२ तृह् हिंसायाम् तृणोदि ।
३ पिष् संचूर्णने पिनष्टि ।
४ भन्ज्(भज्) आमर्दने भनक्ति ।
५ शिप् विशेषणे शिनष्ति ।
६ हिंस हिंसायाम् हिनन्ति ।

।।आत्मनेपदिन; ।।
७ इन्ध् दीप्तौ इन्धे ।
८ खिद् दैन्ये खिन्ते ।
९ विद् विचारणे विन्ते ।

।।उभयपदिन:।।
१० रुध् आवरणे रुणद्धि रुन्धे ।
११ छिद् द्वैधीकरणे छिनत्ति छिन्ते ।
१२ भिद् विदारणे भिनत्ति भिन्ते ।
१३  भुज् पालनाभ्यवहारयो: भुनक्ति भुंक्ते ।
१४ युज् योगे युनक्ति युंक्ते ।
१५ क्षुद् संपेषणे क्षुणत्ति क्षुन्ते ।

संस्कृत धातव: - ९

द्वितीयगण: - अदादि: 
 द्वितीयगणे अदादौ ७२ धातव: सन्ति । तत्र प्रधानभुता; धातव: यथा -

परस्मैपदिन:
धातु:    अर्थ:  लट् प्र.पु.ए.व.
१ अद् भक्षणे अत्ति ।
२ अन् प्राणने अनिति ।
३ अस् भुवि अग्वि ।
४ इ गतौ एति ।
५ क्ष्णु तेजने क्ष्णौति ।
६ ख्या प्रकथने ख्याति ।
७ चलास् दीप्तौ चकस्ति ।
८ जागृ निद्राक्षये जागर्ति ।
९ दरिद्रा दुर्गतौ दरिद्रानि ।
१० दा लवने दाति ।
११ द्रा लवने द्राति ।
१२ नु स्तुतौ नौति ।
१३ पा रक्षणे पाति ।
१४ प्रा पूरणे प्राप्ति ।
१५ प्सा भक्षने प्साति ।
१६ भा दीप्तौ भाति ।
१७ मा माने माति ।
१८ मृज् शुद्धौ मार्ष्टि ।
१९ या प्रापणे याति ।
२० यु मिसणे यौति ।
२१ रा दाने राति ।
२२ रू शब्दे रौति-रवीति ।
२३ रुद् अश्रुविमोचने रोदिति ।
२४ ला आदाने लाति ।
२५ वच् परिभाषणे वक्ति ।
२६ वा गतिगंधनयो: वाति ।
२७ विद् ज्ञाने वेत्ति , वेद ।
२८ सास् अनुशिष्टौ शास्ति ।
२९ श्रा पाके साति ।
३० श्र्वस् प्राणने श्र्वसिति ।
३१ स्रा शौचे स्राति ।
३२ स्वप् शये स्वपिति ।
३३ हन् हिंसागत्यो: हन्ति ।
३४ आस् उपवेशने आस्ते ।
३५ इ ( अधि सह)  अध्ययने अधीते ।
३६ ईङ् स्तुतौ ईट्टे ।
३७ ईश् ऐश्वर्ये ईष्टे ।
३८ चक्ष् व्यक्तायां वाचि चष्टे ।
३९ वस् आच्छादने वस्ते ।
४० शास् ( आ सह) इच्छायाम् आशास्ते ।
४१ शी स्वप्ने शेते ।
४२ सू प्राणिप्रसवे सूते ।
४३ ह्रु अपनयने ह्रुते ।

।।उभयपदिन: ।।

   धातु:    अर्थ:  परस्मै. आत्मने.          
४४ ऊर्णु आच्छादने ऊर्णौति,ऊर्णोति ऊर्णुते
४५ दिह् उपचये देग्धि-  दिग्धे  
४६ दुह् प्रपूरणे दोग्धि दुग्धे
४७ द्विष् अप्रीतौ द्वेष्टि द्विष्टे
४८ ब्रू व्यक्तायां वाचि ब्रवीति, आह  ब्रुते 
४९ लिह् आस्वादने लेदि लीडे
५० स्तु स्तुतौ स्तौति - स्तवीति स्तुते - स्तुवीते
---



संस्कृत धातव: - ८

दशमगणे चुरादौ ४१० धातव: सन्ति । तत्र प्रधानभूता: धातव: यथा -

 ।। आत्मनेपदिन:।।

     धातु:    अर्थ:    लट् प्र.पु.ए.
१ अर्थ् याच्ञायाम् अर्थयते ।
२ कुत्स् अवक्षेपणे कुत्सयते ।
३ चित्(चेत्) सञ्चेतने चेतयते ।
४ तर्ज् तर्जने तर्जयते ।
५ दश्(दंश्) दशने दंशयते । 
६ भर्त्स्  भर्त्सने भर्त्सयते ।
७ भू प्राप्तौ भावयते ।
८ मन्त्र् गुप्तपरिभाषणे मन्त्रयते ।
९ मृग् अन्वेषणे मृगयते ।
१० विद् चेतनाख्याननिवासेषु वेदयते ।
११ स्पश् संश्लेषणे स्पाशयते ।
१२ लल् ईप्सायाम् लालयते ।

।।उभयपदिन:।।
१३ चुर् स्तेये चोरयति, चोरयते 
१४ अङ्क पदे लक्षणे च अङ्कयति, अङ्कयते 
१५ अर्ह् पूजायां अर्हयति, अर्हयते 
१६ अवधीर् अवधीरणे अवधीरयति ते 
१७ ईर् क्षेपे ईरयति ते 
१८ कथ् वाक्यप्रबन्धे कथयति ते 
१९ कर्ण्  भेदने कर्णयति ते
  आ+कर्न  आकर्णयति ते 
२० कल्  गतौ संख्याने च कलयति ते 
२१ क्रत्(कीर्त्) संशब्दने कीर्तयति ते 
२२ कृप सामर्थ्ये करपयति ते 
२३ क्रन्द क्रन्द-सातत्ये  क्रन्दयति ते
२४ क्षप् प्रेरणे क्षपयति ते
२५ क्षल् शौचकर्मनि क्षालयति ते 
२६ खण्द् भेदने खण्डयति ते
२७ गण् संक्याने गणयति ते
२८ गर्ज् शब्दे गर्जयति ते
२९ गर्ह् विनिन्दने गर्हयति ते
३० गवेष् मार्गणे गवेषयति ते
३१ गुण्ठ् वेष्टने गुणठ्यति ते
३२ गुप् भाषायाम भासने च गोपयति ते 
३३ ग्रन्ध् बन्धने, सन्दर्भे च  ग्रन्थयति ते
३४ ग्रस् ग्रहणे ग्रसयति ते
३५ घुष् बिशब्दने घोषयति ते 
३६ चित्र् चित्रकरणे चित्रयति ते
३७ चिन्त् स्मृत्याम् चिन्तयति ते
३८ चिह्न लक्षणे(सौत्रधातु:) चिह्नयति ते
३९ चुद् संचोदने चोदयति ते
४० चूर्ण् प्रेरणे संकोचने च चूर्णयति ते 
४१ छद् आवरणे छादयति ते
४२ छर्द् वमने छरदयति ते
४३ ज्ञप् ज्ञाने ज्ञापने च ज्ञापयति ते
४४ ज्ञा(ज्ञाप्) आ नियोगे आज्ञापयति ते
४५ तड् आघाते ताडयति ते
४६ तर्क् वित्रके तर्कयति ते
४७ तप् सन्तापे तापयति ते
४८ तुल् उन्माने तोलयति ते
४९ तृप् तृप्तौ तर्पयति ते
५० दण्ड् दमने दण्डयति ते
५१ धू( धून्) कंपने धुनयति ते
५२ धृ धारणे धारयति ते
५३ ध्वन् अव्यक्ते शब्दे ध्यनयति ते
५४ पार् कर्मसमाप्तौ पारयति ते 
५५ पाल् रक्षणे पालयति ते
५६ पीद् अवगाहने पीडयति ते
५७ पूज् पूजायाम पूजयति ते
५८ पूर् आप्यायने पूरयति ते
५९ पृ पूरणे पारयति ते
६० प्रथ् प्रख्याने प्रथयति ते
६१ प्री(प्रीण्) तर्पने प्रीणयति ते
६२ णक्ष् अदने भक्षयति ते
६३ भू अवकल्कने भावयति ते
६४ भूष् अलङ्‌कारे भूषयति ते
६५ मण्ड् भूषायां मण्डयति ते
६६ मन्त्र् गुप्तभाषणे मन्त्रयति ते
६७ मह् पूजायाम् महयति ते
६८ मह् पूजायाम् मानयति ते
६९ मार्ग् अन्वेषणे मार्गयति ते 
७० मार्ज् शुद्धौ मार्जयति ते 
७१ मिश्र् सम्पर्के मिश्रयति ते
७२ मुच् प्रमोचने मोचयति ते
७३ मुद् संसर्गे मोदयति ते
७४ मुत्र् प्रस्रवणे मूत्रयति ते
७५ मृज् शौचे मार्जयति ते
७६ मरष् ततक्षायाम् मर्षयति ते
७७ युज् संयमने योजयति ते
७८ रच् प्रतियत्ने रचयति ते
७९ रह् त्यागे रहयति ते
८० रुष् रोषे रोषयति ते 
८१ रूप् रूपक्रियायाम् रूपयति ते
८२ लक्ष् आलोचने लक्षयति ते
८३ लंघ् सीमातिक्रमे लंघयति ते
८४ लोक् दीप्तौ लोकयति ते
८५ लोच् दर्शने लोचयति ते 
८६ वच् परिभाषणे वाचयति ते
८७ वर्ध् पूरणे वर्धयति ते
८८ वद् सन्देशवचने वादयति ते
८९ वर्  ईप्सायाम् वरयति ते
९० वर्ण् गुणवचने वर्णयति ते
९१ वस् निवासे वसयति ते
९२ वीज् व्यजने वीजयति ते
९३ वृ आवरणे वारयति ते
९४ वृज् वर्जने वर्जयति ते
९५ व्यय् वित्तसमुत्सर्गे व्यययति ते
९६ व्रण् गात्रविचूर्णने व्रणयति ते
९७ शब्द् आविष्कारे शब्दयति ते
९८ शील् उपधारणे शीलयति ते
९९ श्रण् वि + दाने  विश्राणयति ते
१०० श्र्लिष् श्लेषणे श्लेषयति ते
१०१ सभाज् प्रीतिदर्शनयो: सभाजयति ते
१०२ सह् मर्षणे साहयति ते
१०३ सान्त्व् सामप्रयोगे सान्त्वयति ते
१०४ सुख् सुखक्रियायां सुखयति ते
१०५ सूद् क्षरणे सूदयति ते
१०६ स्पृह् ईप्सायाम् स्पृहयति ते
१०७ स्फुट् भेदने स्फोटयति ते
१०८  स्वाद् आस्वादे स्वादयति ते
१०९ हिंस् हिंसायाम् हिंसयति ते
११० ह्लप् व्यक्तायां वाचि ह्लपयति ते
।। इति चुरादिगण:।।

संस्कृत धातव: - ७

षष्ठगणे - तुदादौ १५७ धातव: सन्ति । तत्र प्रधानभूता: धातव: यथा -

परस्मैपदिन: 

   धातु:    अर्थ:    लट् प्र.पु.ए.
१ इष्(इच्छ्) इच्छायाम् इच्ति ।
२ उज्झ् उत्सर्गे उज्झति ।
३ कृत(कृन्त्) छेदने कृन्तति ।
५ गुम्फ् ग्रन्थे गुम्फति ।
६ गृ(गिर) निगरणे गिरति ।
७ चर्च् परिभाषणे चर्चति ।
८ त्रुट् छेदने त्रुटति ।
९ धृ(धुव्) घतिस्थैर्ययो: धुवति ।
१० प्रच्छ(पृच्छ्) ज्ञीप्सायाम् पृच्छति ।
११ मम्ज् ( मज्ज्) शुद्धौ मज्जति ।
१२ मृश् आमर्शने मृशति ।
१३ रुज् भङ्गे रुजति ।
१४ लिग्व् अक्षरविन्यासे लिखति ।
१५ विश् प्रवेशने विशति ।
१६ सद्(सीद्) विशरणगत्यवसादनेषु सीदति ।
१७ सृज् विसर्गे सृजति ।
१८ स्पृश् संस्पर्शने स्पृशति ।
१९ स्फुट् विकसने स्फुटति ।
२० स्फुर् सञ्चलने स्फुरति ।

।।आत्मनेपदिन:।।

२१ जुप् प्रीतिसेवनयो: जुषते ।
२२ दृ(द्रिय्) आदरे आद्रियते ।
२३ मृ(म्रिय्) प्राणत्यागे म्रियते ।
२४ विज् भयचलनयो: विजते ।

।।उभयपदिन:।।

२५ तुद् व्यधने तुदति, तुदते ।
२६ क्षिप् प्रेरणे क्षिपति, क्षिपते ।
२७ दिश् अतिसर्जने दिशति, दिशते ।
२८ नुद् प्रेरणे नुदति, नुदते ।
२९ मुच्(मुञ्च्) मोचने मुञ्चति, मुञ्चते ।
३० मिल् सङ्गमे मिलति, मिलते ।
३१ लिप्(लिम्प्) उपदेहे लिम्पति, लिम्पते ।
३२ लुप्(लुम्प्) छेदने लुम्पति, लुम्पते ।
३३ विद् ( विन्द्) लाभे विन्दति, विन्दते ।
३४ सिच् (सिञ्च्) सेचने सिञ्चति, सिञ्चते ।
३५ कृष् विलेखने कृषति, कृषते ।
।। इति तुदादि:।।

संस्कृत धातव: - ६

चतुर्थगणे - दिवादौ १४० धातव: सन्ति । तत्र प्रधानभूता: धातव: यथा -

परस्मैपदिन:

१ दिव् ( दीव्) क्रीडायाम् दीव्यति ।
२ अस् क्षेोपणे अस्यति ।
३ कुप् क्रोधे क्रुप्यति ।
४ क्रुध् क्रोधे क्रुध्यति ।
५ क्लम्(क्लाम्) ग्लानौ क्लाम्यति ।
६ क्लिद् आर्द्रीभावे क्लिद्यति ।
७ जर(जीर्) वयोहानो जीर्यति ।
८ तम्( तान्) काङ्क्षायाम् ताम्यति ।
९ तुप् तुष्टौ तुप्यति ।
१० तृप् तृप्तौ तृप्यति ।
११ दुप् वैकृत्ये दुप्यति ।
१२ दृप् हर्षमोहनयो: दृप्यति ।
१३ द्रुह् जिघांसायाम् द्रुह्यति ।
१४ नश् अदर्शने नश्यति ।
१५ नरत गात्रविषेपे नृत्यति ।
१६ पुष् पुष्टौ पुष्यति ।
१७ प्लुप् दाहे प्लुप्यति ।
१८ भ्रम्(भ्राम्) अनतस्थाने भ्रम्यति- भ्राम्यति ।
२० मद्(माद्) हर्षे माद्यति ।
२१ मुह् वैचित्ये मुह्यति ।
२२ यस् प्रयत्ने यस्यति।
२३ लुभ् गार्ध्ये लुभ्यति।
२४ त्र्यध् ताडने विद्यति ।
२५ शम्(साम्० उपशमे शाम्यति ।
२६ शुध् शौचे शुद्यति ।
२७ शुप् शोषणे शुप्यति ।
२८ श्लिप् आलिङ्गने श्लिप्यति ।
२९ श्रम्(श्राम्) खेदे तपसि च श्राम्यति ।
३० ष्ठिव् (ष्ठीव्) निरसने ष्ठीव्यति ।
३१ सिध् संराद्धौ सिध्यति ।
३२ सिव्(सीव्० तन्तुसन्ताने सीव्यति ।
३३ स्विद् गात्रप्रक्षरणे स्विद्यति ।
३४ हृप् तुष्टौ हृप्यति ।
३५ स्निह् तुष्टौ स्निह्यति ।
३६ क्षम्(क्षाम) सहने क्षाम्यति ।
३७ क्षुभ् सञ्चलने क्षुभ्यति ।

।।आत्मनेपदिन:।।

३८ क्लिश् उपतापे क्लिश्यते ।
३९ खिद् दैन्ये खिद्यते ।
४० जन्(जा) प्रादुर्भावे जायते ।
४१ दीप् दीप्तौ दीप्यते ।
४२ दू परितापे दूयते ।
४३ पूर् आप्यायने पूर्यते ।
४४ प्री प्रीतौ प्रीयते ।
४५ बुध् अवगमने बुध्यते ।
४६ मन् ज्ञाने मन्यते ।
४७ युज् समाधौ युज्यते ।
४८ युध् संप्राहारे युज्यते ।
४९ ली श्लेषणे लीयते ।
५० विद् सत्तायाम् विद्यते ।
५१ सू प्राणिप्रसवे सूयते ।

।।उभयपदिन:।।

५२ नह् बन्धने नह्यति, नह्यते ।
५३ रञ्ज् (रज्) रागे रज्यति, रज्यते ।
५४ मृष् ततक्षायाम् मृष्यति, मृष्यते ।
।। इति दिवादिगण: ।।

संस्कृत धातव: - ५

प्रथमगणे - भ्वादौ १०७९ धातव: सन्ति ।

तत्र प्रधानभूता: धातव: यथा - 

।।आत्मनेपदिन: ।।
१०३ अय् गतौ अयते ।
१०४ ईह् इच्छायाम् ईहते ।
१०५ ईक्ष् दर्शने ईक्षते ।
१०६ ऊह् वितर्के ऊहते ।
१०७ एध् वृद्धौ एदते ।
१०८ कत्त् श्र्लाघायाम् कत्थते ।
१०९ कम्(कामय्० कान्तौ कामयते ।
११० कल्प(कल्प्) सामर्थ्ये कल्पते ।
१११ गर्ह् कुत्सायाम् गर्हते ।
११२ ग्राह् बिलोदने गाहते ।
११३ ग्रस् अदने ग्रसते ।
११४ घत् चेष्टायाम् घतते ।
११५ चेष्ट् चेष्टने चेष्टते ।
११६ जरम्ब् गात्रविनामे जृम्बते ।
११७ डी(दय्) विहायसा गतौ डयते ।
११८ त्रप् लज्जायाम् त्रपते ।
११९ त्रै(त्राय्० पालने त्रायते ।
१२० त्वर् सम्भ्रमे त्वरते ।
१२१ दय् प्रसादे दयते ।
१२२ द्यत(द्यौत्० दीप्तौ द्योतते ।
१२३ प्रथ् प्रख्याने प्रथते ।
१२४ बाध् विलोदने बाधते ।
१२५ भाष् व्यक्तायां वाचि भाषते ।
१२६ भास् दीप्तौ भासते ।
 १२७ भिक्ष् याच्नायां भिक्षते ।
१२८ भ्राज् दीप्तौ भ्राजते ।
१२९ मुद्( मोद्) हर्षे मोदते ।
१३० यत् प्रयत्ने यतते ।
१३१ रभ् (आराभस्ये आरभते ।
१३२ रम् क्रीडायाम् रमते ।
१३३ रुच्(रोच्) दीप्तौ रोचते ।
१३४ लङ्घ् गतौ लङ्घते ।
१३५ लभ् प्राप्तौ लभ्ते ।
१३६ लोक् दर्शने लोकते ।
१३७ वन्द् अभिवादने वन्दते ।
१३८ वल् सञ्चलाने वलत ।
१३९ वृर्त्(वर्त्) वर्तने वर्तते ।
१४० वृध्(वर्ध्) वृद्धौ वर्धते ।
१४१ वेप् कम्पने वेपते ।
१४२ वेष्ट् वेष्टने वेष्टते ।
१४३ व्यथ् भयचलनयौ; व्यथते ।
१४४ शङ्क् शङ्कायाम् शङ्कते ।
१४५ शिक्ष् विद्योपादने शिक्षते ।
१४६ शुभ्(शोभ्) दीप्तौ शोभते ।
१४७ श्र्लाघ् कत्थने श्र्लाघते ।
१४८ सह् मर्षणे सहते ।
१४९ सूद् हिंसायाम् सूदते ।
१५० स्पन्द् किञ्चिच्चलने स्पन्दते ।
१५१ स्पर्ध् संघर्षे स्पर्धते ।
१५२ स्यन्द् प्रस्रवणे स्यन्दते ।
१५३ स्वज् परिप्वङ्गे स्वजते ।
१५४ स्वद् आस्वादे स्वदते ।
१५५ स्रंस् अवस्रंसने स्रंसते ।
१५६ ह्लाद् सुखे ह्लादते ।
१५७ क्षम् सहने क्षमते ।

।।उभयपदिन:।।
१५८ खन् अवदारणे पप खनति, आप खनते ।
१५९ नी(नय्) प्रापणे पप नयति आप नयते ।
१६० धागति शद्ध्यो: धावति, धावते ।
१६१ पच् पाके पचति, पचते।
१६२ बुध्(बोध्) बोधने बोधति, बोधते ।
१६३ भज् सेवायाम् भजति, भजते ।
१६४ भृ(भर्) भरणे भरति, भरते ।
१६५ यज् देवपूजायाम् यजति, यजते ।
१६६ याच् याच्ञायाम् याचति, याचते ।
१६७ राज् दौप्तौ राजति, राजते ।
१६८ वप् बीजसन्ताने वपति, वपते ।
१६९ वह् प्रापणे वहति, वहते ।
१७० वे(वय्) तन्तुसन्ताने वयति, वयते ।
१७१ शप् आक्रोशे शपति, शपते।
१७२ श्रि(श्रय्) सेवायाम् श्रयति, श्रयते ।
१७३ हृे(हृय्) आह्वाने ह्वयति, ह्व्यते ।
।।इति भ्वादि:।।

संस्कृत धातव: - ४

प्रथमगणे - भ्वादौ १०७९ धातव: सन्ति । तत्र प्रधानभूता: धातव: यथा - 
 परस्मैपदिन:
 धातु:     अर्थ:    लट् प्रथमपुरुष एकवचनम्
१ भू (भव्) सत्तायाम् भवति ।
२ अञ्च् पुजायाम् अञ्चति ।
३ अट् गतौ अटति ।
४ अत् सातत्यगमने अतति ।
५ अर्च पूजायाम् अर्चति ।
६ अर्ज् अर्जने अर्जति ।
७ अर्ह् पूजायाम् अर्हति ।
८ अ रक्षणे अवति ।
९ ईप्य् ईप्यायाम् ईर्ष्यति ।
१० ऋ(ऋच्छ्) गतौ ऋच्छति ।
११ एज् कम्पने एजति ।
१२ काङ्क्ष् इच्ायाम् काङ्क्षति ।
१३ कुज् अव्यक्ते शब्दे कुजति ।
१४ कृष् (कर्ष्) विलेखने कर्षति ।
१५ क्रुश् (क्रोश्) आव्हाने रोदने च क्रोशति ।
१६ क्रन्द् रोदने क्रन्दति ।
१७ क्रम् पादविक्षेपे क्रामति ।
१८ क्रीड् विहारे क्रीडति ।
१९ क्लम् ग्लानौ क्लामति ।
२० क्वण् शब्दे क्वनति ।
२१ खाद् भक्षणे खादति ।
२२ खेल् चलने खेलति ।
२३ घद् व्यक्तायां वाचि गदति।
२४ गम् (गच्छ)गतौ गच्छति ।
२५ गर्ज् शब्दे गर्जति ।
२६ गुञ्ज् अव्यक्ते शब्दे गुञ्जति ।
२७ गुप् (गोपाय्) रक्षणे गौपायति ।
२८ गृह ( गृह्) संवग्णे गृहति ।
२९ गै(गाय्) शब्दे घायति ।
३० गलै(ग्लाय्) हर्षक्षये ग्लायति ।
३१ घ्रा(जिघ्र्) घ्राणने जिघ्रति ।
३२ चम् अदने चमति ।
३३ चर् गतिभक्षयो; चरति ।
३४ चल कम्पने चलति ।
३५ चुम्ब् वक्त्रसयोगे चुम्बति ।
३६ च्युत्(च्योत्) आसेचने च्योतति ।
३७ जप् व्यक्तायां वाचि जपति ।
३८ जल्प् प्रलपने जल्पति ।
३९ जि(जय्) जये जयति ।
४० जीव् प्राणने जीवति ।
४१ ज्वल् दीप्तौ ज्वलति ।
४२ तप् सन्तापे तपति ।
४३ तक्ष् तनुकरणे तक्षति ।
४४ तर(तर्) प्लवनतरण्यो: तरति ।
४५ त्यज् हानौ त्यजति ।
४६ त्रस् उद्वेगे त्रसति ।
४७ दल् विशरणे दलति ।
४८ दश् दशने दशति ।
४९ दह् भस्मीकरणे दहति ।
५० दा(यच्छ्) दाने यच्छति ।
५१ दु गतौ दवति ।
५२ दृस्(पस्य्) प्रेक्षणे पश्यति ।
५३ दरु(द्रव्) गतौ द्रवति ।
५४ धे(धय्) पाने धयति ।
५५ ध्यै(ध्याय्) चिन्तायाम् ध्यायति ।
५६ ध्मा(धस्) शब्दाग्निसंयोगयो: धमति ।
५७ ध्वन् शब्दे ध्वनति ।
५८ नत् नृतौ नटति ।
५९ नद् अव्यक्ते शब्दे नदति ।
६० नन्द् समरद्धौ नन्दति ।
६१ नम् प्रह्णत्वे नमति ।
६२ नर्द् शब्दे नर्दति ।
६३ निन्द् कुत्सायां निन्दति ।
६४ पठ् ्यक्तवागुच्चारणे पठति ।
६५ पत् पतने गतौ च पतति ।
६६ पा८९पिब्) पाने पिबति ।
६७ फल् निष्पत्तौ फलति ।
६८ फुल्ल् विकसने फुल्लति ।
६९ बुक्क् भषणे बुक्कति ।
७० बुध्(बोध्) अवगमने बोधति ।
७१ भण् शब्दे भणति ।
७२ भ्रम् चलने भ्रमति ।
७३ मील् निमे३षणे मीलति ।
७४ मूर्च्छ् मोहसमुच्छ्राययो: मूर्च्छति ।
७५ न्ना(मन्) अभ्यासे मनति ।
७६ म्लै(म्लाय्) हर्षक्षये म्लायति ।
७७ यम्(यच्छ्० उपरमे यच्छति ।
७८ रट् परिभाषणे रटति ।
७९ रक्ष् पालने रक्षति ।
८० रूह्(रोह्) बिजजन्मनि रोहति ।
८१ लप् व्यक्तायाम वाचि लपति ।
८२ लष्  इच्छायाम् लषति ।
८३ लस् कान्तौ लसति ।
८४ लुठ्(लुण्ठ्) स्तेये लुण्ठति ।
८५ वद् व्यक्तायां वाचि वदति ।
८६ वम् उद्गिरणे वमति ।
८७ वाञ्छ् वान्छायाम वान्छति ।
८८ वृष्(वर्ष्) सेचने वर्षति ।
८९ व्रज् गतौ व्रजति ।
९० शंस् स्तुतौ शंसति ।
९१ शुच्(शोच्) शोके शोचति ।
९२ श्रु (श्रृ) श्रवणे श्रृणोति ।
९३ सेध् गत्याम् सेधति ।
९४ सृ(सर्) गतौ सरति ।
९५ सृ(धाव्) गतौ धावति ।
९६ सरप्(सर्प्) घतौ सर्पति ।
९७ स्खल् सञ्चलने स्कलति ।
९८ स्था (तिष्ठ्)गतिनिवृत्तौ तिष्ठति ।
९९ स्मर ( स्मर्) चिन्तायाम् स्मरति ।
१०० स्तु (स्त्रव्) गतौ स्त्रवति ।
१०१ हस् हसने हसति ।
१०२ क्षर् सञ्चलने क्षरति ।

Tuesday, March 6, 2018

संसकृत धातव: - ३

उपसर्गा:

    उपसर्गा:          धातव: 
१. अति + क्रम् - अतिक्रामति
२.अधि + गम् - अधिगच्छति
३. अनु + कर - अनुकरोति
४. अप + नी - अपनयति
५. अपि + धा - अपिदधाति
६. अमि + गम् - अभिगच्छति
७. अव + मन् - अवमन्यते
८. आ + गम् - आगच्छति
९. उत-उद् + गम् - उद्गच्छति
१०. उप + कृ - उपकरोति
११. दुस-दुर् + चर् - दुराचरति
१२. नि + दिश् - निर्दिशति
१३. निस्-निर् + गम् - निर्गच्छति
१४. परा + जि - पराजयते
१५. परि + धा - परिदधाति
१६. प्र + ह्र - प्रहरति
१७. प्रति + कृ - प्रतिकरोति
१८. वि + क्री - विक्रीणाति
१९. सम् + ह्र - संहरति
२०. सु + कृ - सुकरोति 

अभि + नि + विश् - अभिनिविशते
सम् + उप + गम् - समुपागच्छति

उपसर्गसमानाकाराणि अव्ययानि:
१. अन्तर + भू - अन्तर्भवति
२. आवि: +  भू - आविर्भवति
३. तिरस् + धा -  तिरोधत्ते
४. अस्तं + गम् - अस्तं गच्छति
५. अलं +  कृ  - अलमकरोति
६. ऊरी + कृ -  ऊरीकरोति

कर्तृपदै:सह क्रियापदस्य प्रयोग:
पुरुष एकवचनम् द्विवचनम् बहुवचनम्
प्र.पु. स: भवति तौ भवत: ते भवन्ति
म.पु. त्वं भवसि युवां भवथ: यूयं भवथ
उ.पु. अहं भवामि आवां भवाव: वयं भवाम;

उत्तमपुरुषस्य अस्मच्छब्दार्थ: कर्ता
मध्यमपुरुषस्य युष्मच्छब्दार्थ: कर्ता
प्रथमपुरुषस्य अस्मदर्थात्, युष्मदर्थात् च अन्य: कर्ता  -- स;, राम: भवान् 

संस्कृत धातव: - २



सार्वधातुकानां लकाराणाम स्थाने जायमाना: पुरुषप्रत्यया:

 लट्
पुरुषपरस्मैपदप्रत्यया:आत्मनेप्रत्यया:
प्र.पु.ति त:अन्तिते इते अन्ते
म.पु.सि थ:से इथे ध्वे
उ.पु.मिव:म:वहे महे

लङ्
पुरुषपरस्मैपदप्रत्यया:आत्मनेप्रत्यया:
प्र.पु.त् ताम् अन् इताम्अन्त
म.पु.स् तम् था: इथाम्ध्वम्
उ.पु.अम् वहिमहि

लोट्
पुरुषपरस्मैपदप्रत्यया:आत्मनेप्रत्यया:
प्र.पु.तु ताम् अन्तु ताम् इताम् अन्ताम्
म.पु.-तम् स्व इथाम्ध्वम्
उ.पु.आनि आवआमआवहै आमहै

विधिलिङ्
पुरुषपरस्मैपदप्रत्यया:आत्मनेप्रत्यया:
प्र.पु.ईतईताम्ईयु:ईत ईयाताम् ईरन्
म.पु. ई:ईतम् ईनईथा:ईयाथाम् ईध्वम्
उ.पु.ईयम्ईवईम ईयईवहिईमहि

संस्कृत धातव: - १

संस्कृतभाषायां प्रायेण २२०० धातव: सन्ति। तेषाम् एकैकस्यापि धातो: दश लकारा: संभवन्ति ।
तेषु षट् लकारा: कालवाचका: चत्वार: प्रकारबोधका: । यथा -

षट् कालवाचका:


चत्वार: प्रकारबोधका:



एतेषाम् एकैकस्यापि लकारस्य स्थाने प्रथक् पुरूषप्रत्यया: भवन्ति । पुरुषाश्र्च त्रय: सन्ति -
प्रथमपुरुष:
मध्यमपुरुष:
उत्तमपुरुष:

पुरुषाणां प्रत्येकम त्रीणि वचनानि विद्यन्ते ।
एकवचनम् एकत्व बोधकम्
द्विवचनम् द्वित्व बोधकम्
बहुवचनम् बहुत्व बोधकम्

पुरुषप्रत्यया एव 'तिङ:' इत्युच्यन्ते । तिङां 'परस्मैपदम्', 'आत्मनेपदम्' इति द्वे पदे स्त: । केभ्यश्र्चन धातुभ्य: परस्मैपदमेव भवति, ते धातव: 'परस्मैपदिन;' इत्युच्यन्ते । केभ्यश्र्चन 'आत्मनेपदिन:' इत्युच्यन्ते । केभ्यश्र्चन उभयमपि पदं संभवति, ते 'उभयपदिन:' इत्युच्यन्ते ।।

परस्मैपदम् आत्मनेपदम् इत्यन्वर्थम संज्ञे । तथा हि पचनादिका क्रिया लोके परार्था आत्मार्था च संभवति । यत्र परस्य उपयोगाय क्रिया प्रवर्तते तत्र परस्मैपदम्; यत्र तु आत्मन उपयोगाय, तत्र आत्मनादं प्रयोक्तव्यम् इति व्यवस्था । यथा - मूद: पचति - परस्मैपदम्, राम: पचते - आत्मनेपदम् । परं तु व्यवस्थाॅ इयमद्यत्वे नाद्रियते । परस्मैपदम्, आत्मनेपदं च निर्विशेचं प्रयुज्यते काम: ।।

लकारा: सार्वधातुका:, आर्धधातुका:, इति द्वेधा विभक्ता:। लट्, लङ्, लोट्, विधिलिङ्‌ इत्येते चत्वार: सार्वधातुका: । अन्ये षट् आर्धधातुका: । तत्र सार्वधातुकेषु लकारेषु धातूनां प्रत्ययानाम च मध्ये विकरणाख्या; प्रत्यया: संयोज्यन्ते । तथा हि 'भवति' इत्यादौ अंशत्रयमस्ति - भू + अ+ति । 'भू' इति धातु:, 'अ' इति विकरणप्रत्यय:, 'ति' इति पुरुषप्रत्यय: ।।
विकरणप्रत्यया: दशविदा:। तेषां भेदमनुसरत्य धातव: दशसु गणेषु विभज्य पठिता; । तथा हि -



आर्धधातुकेषु लकारेषु विकरणनिमित्तको रूपभेदोनास्ति । 

आर्धधातुका: लकारा:
इदानीम् आर्धधातुकेषु लकारेषु रूपाणि उच्यन्ते ।
ते च लकारा: यथा - 
१. लुट्
२.लृट्
३. लृङ्
४. आशीर्लिङ्
५. लिट्
६. लिङ्
आर्धधातुकेषु लकारेषु विकरणभेदो नास्ति । सर्वेभ्योऽपि धातुभ्य: तत्तत्प्रत्ययानां योजनेन रूपाणि निष्पाद्यन्ते । किन्तु आर्धधातुकेषु इडागमकृतो विशेषोऽस्ति । तथा हि- केषाश्र्चित् धातूनां प्रत्ययानां च मध्ये 'इ' इत्येतदक्षरं संयोज्यते । इदमेवाक्षरम् 'इट्' इति व्यपदिश्यते । येषाम धातूनां 'इट्' भवति, ते 'सेट:, येषां न भवति ते 'अनिट:' इति च अभिधीयन्ते । केषाञ्चित् धातूनाम् अयम् इट् विकल्पेन भवति । ते ' वेट:' इत्युच्यन्ते ।।
सेट् - स+इट्  भू - भविता, अर्च् - अर्चिता
अनिट् - अन् +इट् लभ् - लब्धा
 वेट्  - वा + इट् स्यन्द् - स्यन्दिता, स्यन्ता
आदेश 
अस् भू - बभूव ।।

ब्रू वच् - उवाच ।।