Tuesday, November 7, 2017

भद्रगणितम् - ३१।

नारायण पण्डित - गणितकौमुदी -पान ३८७
भद्रगणितम् - ३१।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
तथैव जातं दशभद्रम् । फलम् ५०५

१००।९२।९३।९४।५।६।७।८।९।९१
२०।८९।८३।८७।१६।१५।१४।१३।८२।११
३०।२९।१८।७७।७५।२६।७४।७३।२२।२१
४०।३९।३८।३७।६५।६६।६४।६२।३२।३१
४१।४१।४३।४४।४५।४६।४७।४८।५९।६०
५१।५२।५८।५४।५६।५५।५७।५३।४९।५०
६१।६९।६८।३७।३५।३६।३४।३३।६२।७०
७१।७२।२८।२७।२५।७६।२४।२३।७९।८०
८१।१९।१३।१४।८६।८५।१७।८८।१२।९०
१०।२।३।४।९६।९५।९७।९८।९९।१

इति विषमगर्भलक्षणम् ।
अथ केवलं विषमगर्भमाह ।
पङ्क्तो मूलगुणाख्ये
स्त: प्राग्वत् साद्ये तदादिमम् ।*
आदिमायामूर्ध्व-
पङ्क्तौ मध्यमे कोष्ठके लिखेत् ।।४१।।
तदध: क्रमपङ्क्त्यङ्का-
ञ्छिष्टाङ्कानूर्ध्वत: क्रमात् ।
-----
* तदादिमम् मूलपङ्क्तिस्थादिमाङ्कम् ।
शेषं स्पष्टम् । उदाहरणन्यासेन स्फुटम् ।

No comments:

Post a Comment