Tuesday, November 7, 2017

भद्रगणितम् - ३३।

नारायण पण्डित - गणितकौमुदी -पान ३८९
भद्रगणितम् - ३३।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
उक्तकरणेन संपुटनाज्जातम् ।

९।१।१४
१३।८।३
२।१५।७
अथवाऽस्य गुणपङ्क्ति: १४/३ । १८/३ ।२२/३ । प्राग्वजाते छाद्यच्छादके

    ३।१।२    
१।२।३
२।३।१
---
२२/३ । १४/३ । १८/३
१४/३ । १८/३ ।२२/३
१८/३ । २२/३ । १४/३

सम्पुटनाज्जातम् ।

२८/३ । १७/३ । २७/३
२३/३ । २४/३ । २५/३
२१/३ । ३१/३ । २०/३
फलम् २४ । एवमष्टवशादानन्त्यम् ।
द्वितीयोदाहरणे फलम् ९० प्राग्वन्मूलपङ्क्ति: १।२।३।४।५
एकाद्येकोत्तरागुणपङ्क्ति: ५।१०।१५।२०।२५ जाते छाद्यच्छादके

४।५।१।२।३   २०।२५।५।१०।१५
५।१।२।३।४  २५।५।१०।१५।२०
१।२।३।४।५ ५।१०।१५।२०।२५
२।३।४।५।१  १०।१५।२०।२५।५
३।४।५।१।२  १५।२०।२५।५।१०

No comments:

Post a Comment