Monday, November 6, 2017

भद्रगणितम् - १७ ।

नारायण पण्डित - गणितकौमुदी -पान ३७३
भद्रगणितम् - १७ ।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)
अथवा समगर्भाणाम संपुटीकरणे सूत्रम्।
*समगर्भे द्वे कार्ये
छादकसंज्ञं तयोर्भवेदेकम् ।।२४।।
------
* द्वे अभीष्टे समगर्भे कार्ये तयोरेकं छादकसंज्ञमन्यच्छाद्यसंज्ञं भवेत् । अत्र संपुट: करसंपुटवज्झेय: । हस्तसंपुटे यथा वामाङ्क्गुष्ठोपरि दक्षिणाङ्गुष्ठं वामतर्जन्युपरि दक्षिणतर्जनी इत्यादि पतति । तथैवात्र एकस्य भद्रस्य वामभागस्थोर्ध्वाधरकोष्ठाङ्कोपरि द्वितीयस्य दक्षिणभागस्थोर्ध्वाधरकोष्ठाङ्कोपरि
द्वितीयस्य दक्षिणभागस्थोर्ध्वाधरकोष्ठाङ्का मिश्रोभवन्तित्यर्थ: ।


इष्टादिनेष्टचयेन च भद्रमिता पङ्क्तिराद्या मूलपङ्क्तिसंज्ञा कर्तव्या । तद्वदन्यादिचयाभ्यामपरा भद्रमिता पङ्क्ति: परसंज्ञा कारया। अभीष्टफलं मूलपङ्क्त्यङ्कयोगेनोनम परपङ्क्त्यङ्कयोगेन भक्तं लब्धाङ्केन हता: परपङ्क्त्यङ्का; तेषामङ्कानां पङ्क्तिर्गुनसमज्ञा ज्ञेया । मूलपङ्क्तिरेकस्मिन् भद्रार्धे गुणपङ्क्तिश्चान्यस्मिन् स्थाप्ये । 

छाद्यच्छादकयोर्भद्रयोरेकस्मिन् मूलपङ्क्त्यङ्का अन्यस्मिन् गुणपङ्क्तयङ्का: स्थाप्या:। कथमित्याह। भद्रार्धे मूलगुणपङ्क्त्यङ्कास्तिर्यक्स्थास्तेऽत्र ऊर्ध्वस्था: कार्या ये चोर्ध्वकोष्ठस्थास्तेचात्र तिर्यक् कोष्ठस्था: कार्या इत्यर्थ:। एवं भद्रपूर्वार्धेऽङ्कस्थापनमुत्तरार्धे चोत्क्रमेण त एवाङ्का: स्थाप्या: । पूर्वार्धे आद्योध्वार्धरकोष्ठयोर्यावङ्कौ तावुत्तरार्धे द्वितीयोर्ध्वाधरकोष्ठयो: स्थाप्यौ इत्यर्थ: । एवं छाद्यच्छादककोष्ठपूरनानन्तरं संपुटीकरणेन समभद्रमभीष्टफलं भवति ।

No comments:

Post a Comment