Tuesday, November 7, 2017

भद्रगणितम् - ३४।

नारायण पण्डित - गणितकौमुदी -पान ३९०
भद्रगणितम् - ३४।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
संपुटनाज्जातं भद्रम् । फलम् ९० ।

२०।१५।६।२७।२३
२४।१६।१२।८।२९
२६।२२।१८।१४। १०
७।२८।२४। २०। ११
१३।९।३०।२१।१७

तृतीयोदाहरणे मूलपङ्क्ति: १।२।३।४।५।६।७
शून्याद्येकोत्तरवसाज्जाता गुणपङ्क्ति: ०।१०।२०।३०।४०।५०।५०
प्राग्वज्जाते छाद्यच्छादके ।

५।६।७।१।२।३।४   ४०।५०।६०।०।१०।२०।३०
६।७।१।२।३।४।५   ५०।६०।०।१०।२०।३०।४०
७।१।२।३।४।५।६  ६०।०।१०।२०।३०।४०।५०
१।२।३।४।५।६।७  ०।१०।२०।३०।४०।५०।६०
२।३।४।५।६।७।१  १०।२०।३०।४०।५०।६०।०
३।४।५।६।७।१।२  २०।३०४०।५०।६०।०।१०।२०

संपुटनाज्जातं भद्रम् 

३५।२६।१७।१।६०।५३।४४
४६।३१ २१ १२।३।६४।५५
५७।४१।३२।२३।१४।५।६६
६१।५२।४३।३४।२५।१६।७
२।६३।५४।४५।३६।२७।११
६२।४।६५।५६।४७।३१।२२
२४।१५।६।१७।५१।४१।३३
फलम् २३८ एवं संपुटीकरणात् सिद्ध्यन्ति ।

No comments:

Post a Comment