Tuesday, November 7, 2017

भद्रगणितम् - ४५।

नारायण पण्डित - गणितकौमुदी -पान ४०१
भद्रगणितम् - ४५।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y99ec73p)
।१।४६। ।१६।५७। ।४।५३। ।१३।७।
।३२।५१।।१७।४०।।९।४०।।३७।२०।

।४।६८। ।६४।४। ।५२।५। ।६।१२।
।५८।२५। ।३३।२४। ।४५।२८। ।२६।३६।

।२।५१। ।१५।५८। ।३।५४। ।१४।५९।
।४२।३१। ।१८।३९। ।३१।४३। ।१२।३८।

।५०।७। ।१३।१०। । ५१।६। ।६२।११।
।४७।२६। ।३४।२३। ।५७।२७। ।३५।३२।


सर्वस्वस्तिकानि भद्राणि च समाप्तानि ।

अथ विविधं सूत्रम् ।
चतुर्णद्रैस्त्रिभि: प्राग्व-
दायतं कल्पयेत् तत: ।
तत्करणसंस्थितैरङ्कै-
र्दलपङ्क्तं प्रपूरयेत् ।।५२।।

एककोणान्तरेणास्मि-
न्नङ्कानां पूरणक्रिया ।

No comments:

Post a Comment