Wednesday, November 8, 2017

भद्रगणितम् - ४८।

नारायण पण्डित - गणितकौमुदी -पान ४०४
भद्रगणितम् - ४८।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y99ec73p)
एवं नानाप्रकारेण समुद्भवन्ति ।
अथ समायते सूत्रम् ।
।१।२३।२७।१८।
।४२।२८।३०।४५।३७।९।
।२८।१०।
।३६।३१।४७।३५।
।८।१५।४०।
।१२।५।६।२९।
।१६।४६।३३।३।
।३८।१३।१४।१९।
।२६।४।२२।
।४३।३२।४८।४४।
।२१।३९।
।२४।३०।११।२५।
।३४।
।२।४१।७।१७।



त्रिचतु:पञ्चषडाद्यै-
र्भद्रे त्र्यस्त्रादिकानि भद्राणि ।
स्युर्वर्तुलानि तत्र च 
फलरहितफलं हि तद्धृदयम् ।।५४।।

आयतभद्रेण तता द्विविधं भद्रं भवत्येव ।

No comments:

Post a Comment