Tuesday, November 7, 2017

भद्रगणितम् - २५।

नारायण पण्डित - गणितकौमुदी -पान ३८१
भद्रगणितम् - २५।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
उदाहरणम् ।
चतुर्भद्रद्वयं यत्रा-
यते भद्रे वद द्रुतम् ।
एकाद्येकोत्तरैरङ्कै-
र्भद्रयो: सदृशं फलम् ।।८।।

आ १ उ १ ग ३२ यथोक्तकरणेनायतभद्रम् ।
फलम् ५२८


१।१६।२५।२४।  २।१५।२६।२३
२८।२१।४।१३।  २७।२२।३।१४
८।९।३२।१७।  ७।१०।३१।१८
२९।२०।५।१२।  ३०।१९।६।११

एवं द्वादशषोडशविंशादिसमगर्भभद्राण्यायतानि च सिद्ध्यन्त्या-
द्युत्तरवसात् इति भद्रगणिते समगर्भलक्षणम् ।

अथ विषमगर्भे सूत्रम् ।

भद्रार्धरूपहीनार्धम 
श्लिष्टकोष्ठमितिर्भवेत् ।
अथाविनद्धम श्रवण-
गत्योर्ध्वाध; क्रमोत्क्रमात् ।।३२।।

No comments:

Post a Comment