Monday, November 6, 2017

भद्रगणितम् - १९।

नारायण पण्डित - गणितकौमुदी -पान ३७५
भद्रगणितम् - १९।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)
तिर्यक्कोष्ठान्याद्ये-
ऽन्यतरस्मिन्नूर्ध्वगानि कोष्ठानि ।।२८।।

भद्रस्यार्धे क्रमगै-
रुत्क्रमगै: पूरयेदर्धम् ।
भद्रानामिह संपुट-
विधिरुक्तो नृहरितनयेन ।।२९।।

उदाहरणयो: फले ४०।६४ तत्र प्रथमोदाहरणे एकाद्येकोत्तरा, सून्याद्येकोत्तरा व पङ्क्ती १।२।३।४, ०।१।२।३ प्रथमपङ्क्यङ्कयोग:
१० फलात् ४० विशोद्य शेषम् ३० एतद् द्वितीयपङ्क्तियोगेनानेन ६ हृतम लब्धम् ५ अनेन द्वितियमूलपङ्क्तिरियं ०।१।२।३ गुणिता जाता पङ्क्ति: ०।५।१०।१५ अथ मूलपङ्क्तिगुणपङ्क्ती भद्रार्धतस्तु परिवृत्ते िति कृते जातम् प्रथमम् १.२/४.३ द्वितीयम् ०.५/१५.१०

आभ्यामुत्क्रमेण जाते छाद्यच्छादकाख्ये न्यास: ।



२।३।२।३    ५।०।१०।१५
१।४।१।४    १०।१५।५।०
३।२।३।२    ५।०।१०।१५
४।१।४।१   १०।१५।५।०

संपुटवदाद्यं द्वितीयेन संयोज्य जातं भद्रम् ।

१७।१३।२।८
१।९।१६।१४
१८।१२।३।७

४।६।१९।११

No comments:

Post a Comment