Monday, November 6, 2017

भद्रगणितम् - १२ ।

नारायण पण्डित - गणितकौमुदी -पान ३६८
भद्रगणितम् - १२ ।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)
 भागो निरग्रको वा
 चरणदलसमावशेषकोनियतम् ।
 यद्यन्यथावशेषं
 तद् भद्रं जायते तु खिलम् ।।२१।।

* शून्यक्षेपफलार्द्ध-
प्रमितावादो धनर्णरूपचयौ ।
मुखपङ्क्ते: पूर्वदलं
स्थानेष्वपि परदलेषु च क्षेपो ।।२२।।

एवं चरणाद्या: स्यु:
समग्भे विषमगर्भे च ।
------
* उपपत्त्या, शुन्यक्षेपफलाङ्क्घ्र्यर्धमितावादी इति साधु पाठ: ।
यदि च=२ज तथा मु१=मु+आ१, मु२=मु+आ२, मु३=मु+आ३,..., मुज=मु+मुआज ।
तथा मुज+१= मु +आज+ १,..., मु२ज=मु+आ२ इति ।
कल्पते यत्र पूर्वसूत्रोपपत्तिसाधने आ१= आ, आ२=आ+चच१,...., उ=० तदा पूर्ववत् सर्वेषामाङ्कानां
फलम् = चफ
=च[ (मु+आ१) + मु+आ२) +...+(मु+आ२ज) + च३(च-१)(च/२)]

No comments:

Post a Comment