Tuesday, November 7, 2017

भद्रगणितम् - ३६।

नारायण पण्डित - गणितकौमुदी -पान ३९२
भद्रगणितम् - ३६।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
प्राग्यानि यानि प्रमितानि भद्रा-
ण्यतुल्यतुल्यानि च वेत्सि मित्र ।।१२।।

यथोक्तकरणेन जातान्येकाद्येकोत्तरैर्भद्राणि । फलम् १५


६।७।२   ८।३।४   ८।१।६   ६।१।८
१।५।९   १।५।९    ३।५।७   ७।५।३
८।३।४  ६।७।२   ४।९।२   २।९।४
--------------
४।३।८   २।७।६   २।९।४  ४।९।२
९/५।१   ९।५।१    ७।५।३   ३।५।७
२।७।६   ४।३।८  ६।१।८  ८।१।६
-----
पूर्वोदाहरणे त्रिपञ्चसप्तभद्रानां फलम् २४।९०।२३८ अत्रैवादावादिं विलिखेत् तत्पुरत: प्रचयसंगुणमित्यादिना एकोत्तरवृद्ध्या जाता मुखपङ्क्तय: त्रभद्रे १।४।७ पञ्चभद्रे १।६।११।१६।२१ सप्तभद्रे १।८।१५।२२।२९।३६।४३ क्रमेण क्षेपफलानि त्रिबद्रे क्षे १ रू३, क्षे१ रू ० पञ्चभद्रे क्षे२ रू ५, क्षे१ रू ० सप्तभद्रे क्षे३ रु ९,क्षे १ रू ० एकेनेष्टेन जातावाद्युत्तरौ त्रिभद्रे २।१ पञ्चभद्रे ३।१ सप्तभद्रे ६,१ श्रेढ्यङ्कान् स्वस्वमुखपङ्क्तौ संयोज्य जाताश्चरनादय: - त्रिभद्रे ३।७।११ 

No comments:

Post a Comment