Tuesday, November 7, 2017

भद्रगणितम् - ३७।

नारायण पण्डित - गणितकौमुदी -पान ३९३
भद्रगणितम् - ३७।
Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
पञ्चभद्रम् ।


१६।१४।७।३०।२३
२४।१७।१०।८।३१
३२।२५।१८।११।४
५।२८।२६।१९।१२
१३।६।२९।२२।२०

सप्तभद्रम् ।


३१।२९।३०।११।५८।५९।४०
४१।३२।२३।२१।१२।५८।५०
५१।४२।३३।५४।१५।१३।६०
६५।५२।४३।३४।२५।१६।७
८।५५।५३।४४।३५।२६।१७
१८।९।५६।४७।४५।३६।२७
२८/१९।१०।५७।४८।३९।३७
---
एवमिष्टवशादानन्त्यम् । इति विषमगर्भप्रकरणम् ।
अथ संकीर्णभद्राणि ।
सूत्रम् ।
एकक्रमजनितचतुर्भद्रै-
रायतमतापि समभद्रम् ।
कार्यं तस्मान्नियतम 
संकीर्णं जायते भद्रम् ।।४६।।

अथ कर्णपथात् स्वेच्छा-
प्रदलितकोष्ठकसमानगर्भं यत् ।

No comments:

Post a Comment