Tuesday, November 7, 2017

भद्रगणितम् - २८।

नारायण पण्डित - गणितकौमुदी -पान ३८४
भद्रगणितम् - २८।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)


२।४१।५।३९।३८।७
३०।१३।११।३३।१०।३५
२८।१७।२१।२९।२०।२६
१६।२७।२३।२५।२४।१८
१४।३१।३२।१२।३४।९
४२।३।४०।४।६।३७






उदाहरणम् ।

रूपादिरूपोत्तरितैर्वदाङ्कै-
श्चेद्वेत्सि भद्रं दशभिर्वदाशु ।
चतुर्दशैर्वास्ति गरीयसी ते
नौ भद्रवारांनिधितारणाय ।।१०।।

अत्र प्रथमोदाहरणे आ१ उ१ ग १०० अत्र प्राग्वत् श्र्लिष्टकोष्ठमिति: २ दशभद्रं च । अस्य फलम् ५०५ ।


१।९९।९८।४।६।९५।७।९३।९२।१०
८१।१९।८३।१७।१५।८६।१४।८८।१२।९०
८०।७९।२३।२४।२६।७५।२७।२८।७२।७१
६१।६२।२८।३७।३५।६६।३४।३३।६९।७०
६०,५९।४३।४४।५०।४६।४७।४८।५२।५६
४१।४२।५८।५७।५१।५५।५४।५३।४९।४५
४०।३९।६३।६४।६५।३६।६७।६८।३२।३१
२१।२२।७८।७७।७६।२५७४।७३।२९।३०
२०।८२।१८।८४।८५।१६।८७।१३।१९।११
१००।२।३।९७।९६।५।९४।८।९।९१

No comments:

Post a Comment