Monday, November 6, 2017

भद्रगणितम् - १६ ।

नारायण पण्डित - गणितकौमुदी -पान ३७२
भद्रगणितम् - १६ ।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)
न्यास:। फलम् १००। कल्पितमिष्टभद्रफलम् ३४ एतदिष्टफलादपास्य शेषं ६६* सर्वकोष्ठकेषु युतं जातं शतफलं भद्रम् ।
जातं शतफलं भद्रम् 













।३५।४९।५९।५७।
----------
।२ ।२ ।२ ।२ ।२ ।
-----------
।६५।५५।३७।५७।
----------
।२ ।२ ।२ ।२ ।२ ।
-----------
।४१।४३।६१।५१।
----------
।२ ।२ ।२ ।२ ।२ ।
-----------
।६२।५३।३९।४५।
----------
।२ ।२ ।२ ।२ ।२ ।
-----------
अथवा चतु:षष्टिफलभद्रादस्मात्

।१।१५।२५।२३।

२७।२१।३।१३।
।७।९।३१।१७।
।२९।१९।५।११।






जातं शतफलं भद्रम् 


।१०।२४।३४।३२।

।३६।३०।१२।२२।
।१६।१८।४०।२६।
।३८।२८।१४।२०।












एवमिष्टवशादानन्त्यम् ।

कल्पितमिष्टफलम् ६४ एतदिष्टफलादपास्य शेषं ३६ चरणाप्तं ९
सर्वकोष्ठेषु युतं जातं शतफलं भद्रम् ।
----

* अत्र त्रुटि: चरणभक्तं ३३/२

No comments:

Post a Comment