Monday, November 6, 2017

भद्रगणितम् - २२।

नारायण पण्डित - गणितकौमुदी -पान ३७८
भद्रगणितम् - २२।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)
संपुटनाज्जातं भद्रम् ।


६०।५३।४४।३७।४।१३।२०।२९
३।१४।१९।३०।५९।५४।४३।३८
५८।५५।४२।३९।२।१५।१८।३१
१।१६।१७।३२।५७।५६।४१।४०
६१।५२।४५।३६।५।१२।२१।२८
६।११।२२।२७।६२।५१।४६।३५
६३।५०।४७।३४।७।१०।२३।२८
८।९।२४।२५।६४।४९।४८।३३

द्वितीयोदाहरणे फलम् ४००। प्राग्वज्जाता मूलपङ्क्ति: १।२।३।४।५।६।७।८ द्वितीया ०।१।२।३।४।५।६।७ अतो जाता गुणपङ्क्ति: ०।१३।२६।३९।५२।६५।७८।९१ भद्रार्धतस्तु परिवृत्य जातं 
प्रथमम् १।२।३।४ द्वितीयम् ०।१३।२६।३९ 
आभ्यां जाते छाद्यच्छादकभद्रे ।

४।५।४।५।४।५।४।५  ३९।२६।१३।०।५२।६५।७८।९१
३।६।३।६।३।६।३।६ ५२।६५।७८।९१।३९।२६।१३।०
२।७।२।७।२।७।२।७ ३९।२६।१३।०।५२।६५।७८।९१
१।८।१।८।१।८।१।८ ५२।६५।७८।९१।३९।२६।१३।०
५।४।५।४।५।४।५।४ ३९।२६।१३।०।५२।६५।७८।९१
६।३।६।३।६।३।६।३ ५२।६५।७८।९१।३९।२६।१३।०
७।२।७।२।७।२।७।२ ३९।२६।१३।०। ५२।६५।७८।९१

८।१।८।१।८।१।८।१ ५२।६५।७८।९१।३९।२६।१३।०

No comments:

Post a Comment