Wednesday, November 8, 2017

भद्रगणितम् - ४६।

नारायण पण्डित - गणितकौमुदी -पान ४०२
भद्रगणितम् - ४६।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y99ec73p)
षडस्त्राभ्यन्तरस्थानां 
दलानामङ्कसंयुति: ।।५३।।

द्वादशानां फलं पद्म-
भद्रं संजायते ध्रुवम् ।

उदाहरणम् ।
एकाद्येकचयैस्त्रिषोडशमितै:
पद्मस्थिताङ्कै: कथं
भद्रं पट्कजसंज्ञकं द्रुततरं
ब्रूह्याशु मे चायतात् ।
षट्कोणोदरवर्तिभानुदलगा-
ङ्कैक्ये समं किं फलं
वृत्तान्तर्दलसंयुतिर्भवति वा तुल्या कथम स्यात् सखे ।।१६।।

अत्र चतुर्भद्रत्रयाज्जातमायतफलम् -
।१।२४।३७।३६।  ।२।२३।३८।३५।  ।३।२२।३९।३४।
।४२।३१।६।१९।   ।४१।३२।५।२०।   ।४०।३३।४।२१।
।४०।३०।७।१८।   ।४४।२९।८।१७।  ।४५।२८।९।१६।

No comments:

Post a Comment