Tuesday, November 7, 2017

भद्रगणितम् - २७।

नारायण पण्डित - गणितकौमुदी -पान ३८३
भद्रगणितम् - २७।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
वेत्सि चेद् भद्रकौतूहलस्य क्रियां,
 लोचनाग्नीन्दुतुल्यं फलं वा वद ।।९।।

प्रथमोदाहरणे षटक्भद्रे फलम् १११ अत्र प्राग्वज्जाता* मुखपङ्क्ति: १।७।१३।१९।२५।३१ अत: क्षेपफलम् ० ततो जाताश्चरणादय: १।७।१३।१९।२५।३१ यथोक्तकरणेन जातं षट्कभद्रम् ।


१।३५।४।३३।३२।६
२५।११।९।२८।८।३०
२४।१४।१८।१६।१७।२२
१३।२३।१९।२१।२०।१५
१२।२६।२७।१०।२९।७
३६।२।३४।३।५।३१

अथ द्वितीयोदाहरणे फलम् १३२ प्राग्वज्जाता रूपोत्तरा मुखपंक्ति: १।७।१३।१९।२५।३१ अत: क्षेत्रफलम् २१ अस्य प्राग्वज्जातावाद्युत्तरौ 

सक्षेपो क्षे ५ रू १, क्षे २ रु १। शून्येन जातावाद्युत्तरौ १।१ ग६ अतो यथोक्तकरणेन जाताश्चरनादय: २।९।१६।२३।३०।३७ अत्र भद्रार्धम् ३ रूपहीनार्धम् १ इयं श्र्लिष्टकोणमिति: १ अतो यथोक्तकरणेन जातं षट्भद्रम् ।
-----
* आदि:=१। उत्तरम् =१ प्रकल्य । 'आद्युत्तरावभीष्तौ कल्प्यौ' इत्यादिना मुखपङ्क्ति: = १।७।१३।१९।२५।३१।
अन्त्यम् = ३१। मु फ = (च/२)[अं + आ+ च३(-१)] =३x(३१+१+५)= ३x३७=१११।
क्षेपफलम् = अ फ - मु फ = १११-१११=० ।

No comments:

Post a Comment