Tuesday, November 7, 2017

भद्रगणितम् - ४१।

नारायण पण्डित - गणितकौमुदी -पान ३९७
भद्रगणितम् - ४१।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
सूत्रम्

सर्वतो भद्रसंज्ञस्य
तिर्यक्कोष्ठान् प्रपूरयेत् ।
वज्रं पङ्कजसंज्ञस्य
मण्डपद्वयमत्र तु ।।५०।।

(ऊर्ध्वानष्टाभवैरङ्कैस्तिर्यग्भिरथ पूर्ववत् )

उदाहरणम् ।
सर्वतोभद्रसंज्ञं मे 
चतु:षष्टिगृहम वद ।
वज्रपङ्कजसंज्ञं च कोष्ठैकाङ्कयुतौ समम् ।।१४।।

अत्रैकक्रमजनितैकादिचयैरङ्कैर्जातादष्टभद्राद्यथोक्तकरणेन जातं सर्वतोभद्रम् तद्दर्शनं यथा 

No comments:

Post a Comment