Tuesday, November 7, 2017

भद्रगणितम् - ४२।

नारायण पण्डित - गणितकौमुदी -पान ३९८
भद्रगणितम् - ४२।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)

४६।२७।३५।२२
१।३२।४९।४८।२।३१।५०।४७
५१।६।३२।११
३०।४३।३८।१९
५६।४१।९।२५।५५।४२।७।२६
३।५४।१४।५९
४५।२८।२६।२१
२६।३७।१४ ३३।१५।१८।६३।३४
५२।५।६१।१२
२९।४४।२०।२७
५७।४०।९।२४।१८।३९।१०।२३
४।५३।१३।६१

भद्रफलम् २६०।

तथैव मण्डपाज्जातम् भद्रफलम् २६०
१।१२।४९।४८   २।३१।५०।४२
४६।११।३०।३।   ४५।५२।२९।४
२७।६।४३।५४   २८।५।४४।५३
५६।११।८।२५।   ५५।४२।७।२६
१६।१७।६४।३३।  १५।१८।६३।३४
३५।६२।१९।१४।।  ३६।६१।२०।१३
२६।११।३८।५९   २१।१२।३७।६०
१७।४०।९।२४   ५८।३९।१०।२३
एवमत्राष्टाष्टकोष्ठाङ्कसंयोग: सम: स्यात् । 
तस्मादेवाष्टभद्राच्चतुष्किकाभदरम् । 
सर्वफलम् १३०

No comments:

Post a Comment