Tuesday, November 7, 2017

भद्रगणितम् - ३८।

नारायण पण्डित - गणितकौमुदी -पान ३९४
भद्रगणितम् - ३८।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
तत् स्याद् वितानमण्डप-
*वज्राद्य़ाख्यं च संकीर्णम् ।।४७।।

कोष्ठद्वयगतकर्ण-
द्वयरेखासंगमाद् भुज: कोटि; ।
तद्दिक्त्र्यस्त्रप्रतिदिक्
त्र्यस्त्रेषु स्यादिहाङ्कविन्यास: ।।४८।।

आयतगतैकसमगर्भाङ्कै:
क्रमगैस्तथाऽन्यथा क्रमग: ।
संकीर्णभद्रकोष्ठ-
प्रपूर्त्तिकरनं भवेदेवम् ।।४९।।

उदाहरणम् ।
अङ्कैर्वदैकादिचयैर्ममाशु
चतुष्कभद्रद्वितयाच्च भद्रम् ।
----
* 'वज्राख्या: पञ्च' इति साधु पाठ: ।

No comments:

Post a Comment