Wednesday, November 8, 2017

भद्रगणितम् - ४९।

नारायण पण्डित - गणितकौमुदी -पान ४०५
भद्रगणितम् - ४९।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y99ec73p)
उदाहरणम् ।
त्र्यस्त्रादीनां चतुर्णां पृथगपि गगना-
भ्राब्धितुल्यं फलं स्याद् ।
भद्रे त्र्यास्त्र्यादिकेभ्य: कथय मम किमा-
कारभूतानि तानि ।।

भद्राणि द्विप्रभेदं खरसगुणफलं
चायताद् यत् प्रयातं ।
भद्रं भद्रज्ञ, चेत् सुप्रकटगणितज-
ज्ञानगर्वावृतोऽसि ।।१७।।

त्र्यस्त्रादीनां वृत्तानां समफलम् ४०० इष्टानि द्वित्रिभद्राणि तेषां कल्पितावाद्युत्तरौ त्रिभद्रे आ १ उ. ५, चतुर्भद्रे ३९।९ २६०।३३३

एभि: पृथक् पृथग् जनितमेतत् ४०० जातानि क्रमेण हृदयानि १७५।९४।१४०।६७ त्रभद्रस्य न्यास:
।६०।४५।१२०।
।१३५।७५।१५।
।३०१।०५।८०।

No comments:

Post a Comment