Friday, November 3, 2017

भद्रगणितम् - ७ ।

नारायण पण्डित - गणितकौमुदी -
भद्रगणितम् - ७ । पान ३६२

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)

प्रथमोदाहरणे । * आ ० उ ० ग १६ समफलम् ४० भद्राङ्केन 
चतुष्केण समगुण्य प्राग्वज्जातावाद्युत्तरौ १०।० एकेन जातै ।
५।२ अतोजातं प्राग्वच्चतुर्भद्रम् ।

।१०।१०।१०। 
।१०।१०।१०। 
।१०।१०।१०। 
।१०।१०।१०। 
अथवा
।५।९।१९।१७।
।२१।१५।३।७।
।१।३।२५।११।
।२३।१३।१।५।

द्वितीयोदाहरणे प्राग्वज्जातावाद्युत्तरौ सक्षेपौ क्षे १५ रु १६, क्षे २रु। शून्येन जातावाद्युत्तरौ १६।० एकेन १।२ द्विकेन १४।४ एवमेभिर्जातानि चतुर्भद्राणि ।

।१६।१६।१६।१६।
।१६।१६।१६।१६।
।१६।१६।१६।१६।
।१६।१६।१६।१६।
---
।१।१५।२५।२३।
।२७।२१।३।१३।
।७।९।३१।१७।
।२९।१९।५।११।
---
।१४।१४।३४।३०।
।३८।२६।१०।१०।
।२।२।४६।१८।
।४२।२२।६।६।
एवमिष्टवशादानन्त्यम् ।
---------
* 'व्येकपदाय: क्षयगो भाज्य:' इत्यादि सूत्रेण समफलं चतुर्गुणं क्षेपं परिकल्प्य ।
प्रथमोदाहरणे, (भा १२० क्षे १६०)/(हा १६) = (भा १५ क्षे २०)/(हा २)
तत: लब्धि:=१०=मुखम् । गुण;=०=चय: ।
द्वितीयोदाहरणे (भा १२० क्षे ६४ x ४)/(हा १६) =(भा १५ क्षे ४३२)/(हा २)

तत: लब्धि: = १६=मु। गु=०=च। क्षेपवशादनेकधा।

No comments:

Post a Comment