Monday, November 6, 2017

भद्रगणितम् - २१।

नारायण पण्डित - गणितकौमुदी -पान ३७७
भद्रगणितम् - २१।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)

संपुटनाज्जाते भद्रे ।

२९।२१।२।१२   १२।२।२१।२९
१।१३।२८।२२   २२।२८।१३।१
३०।२०।३।११   ११।३।२०।३०
४।१०।३१।१९   १९।३१।१०।४

उदाहरणद्वयम् ।
व्योमाङ्गलोचनमितं फलमष्टभद्रे
 यस्मिन् नभोऽभ्रजलधिप्रमितं फलं वा ।
अङ्कैर्गृहाण्यसदृशैर्वद कैर्युतानि
धुर्योऽसि भद्रगणितज्ञविदां सखे चेत् ।।७।।

प्रथमोदाहरणे न्यास: फलम् २६०। अत्रैकाद्येकोत्तरा कल्पिता मूलपङ्क्ति: १।२।३।४।५।६।७।८
शून्याद्येकोत्तरा कल्पिता द्वितीयादिमूलपङ्क्ति: ०।१।२।३।४।५।६।७ अतो द्वितीयपङ्क्तेर्जाता गुणपङ्क्ति: ०।८।१६।२४।३२।४०।४८।५६ मूलपङ्क्तिरियं १।२।३।४।५।६।७।८ गुणपङ्क्तिश्च भद्रार्धतस्तु परिवृत्ते जातं प्रथमम् १।२।३।४ द्वितीयम् ०।८।१६।२४ 


आभ्यां यथोक्तकरणेन जाते छाद्यच्छादकभद्रे ।


४।५।४।५।४।५।४।५     २४।१६ ८।०।३२।४०।४८।५६
३।६।३।६।३।६।३।६     ३२।४०।४८।५६।२४।१६।८।०
२।७।२।७।२।७।२।७   २४।१६।८।०।३२।४०।४८।५६
१।८।१।८।१।८।१।८     ३२।४०।४८।५६।२४।१६।८।०
५।४।५।४।५।४।५।४   २४।१६।८।०।३२।४०।४८।५६
६।३।६।३।६।३।६।३    ३२।४०।४८।५६।२४।१६।८।०
७।२।७।२।७।२।७।२  २४।१६।८।०।३२।४०।४८।५६

८।१।८।१।८।१।८।१    ३२।४०।४८।५६।२४।१६।८।०

No comments:

Post a Comment