Tuesday, November 7, 2017

भद्रगणितम् - ४३।

नारायण पण्डित - गणितकौमुदी -पान ३९९
भद्रगणितम् - ४३।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)


१।४६।१६।५७।४।५३।१३।७
३२।५१।१७।४०।९।४०।३७।२०
४।६८।६४।४।५३।५।६।१२
५८।२५।२३।२४।४५।२८।२६।३६
२।५१।१५।५८।३।५४।१४।५९
४२।३१।१८।३९।३१।३४।१२।३८
५०।७।१३।१०।५१।६।६२।११
४७।३६।३४।२२।५६।२७।३५।३२
सूत्रम् ।
सर्वतोभद्रविधिना
पृथक्भद्रत्रयोद्भवै: ।
अङ्कै: प्रपूरणं कार्यं प्रतिभद्रं क्रमोत्क्रमात् ।।५१।।

उदाहरणम् ।
द्वादशकोष्ठस्थाना-
मङ्कानां संयुति: समा भवति ।
कथयार्य गणितगर्वं प्रवहसि यदि ते द्रुतं गणक ।।१५।।

No comments:

Post a Comment