Tuesday, November 7, 2017

भद्रगणितम् - २३।

नारायण पण्डित - गणितकौमुदी -पान ३७९
भद्रगणितम् - २३।

Ref:  http://sanskritdeepika.org/sandharb-sahitya ( http://tinyurl.com/yct7t3rs)
संपुटनाज्जातं भद्रम् ।

९५।८३।६९।५७।४।१८।३०।४४
३।१९।२९।४५।९४।८४।६८।५८
९३।८५।६७।५९।२।२०।२२।४६
१।२१।२७।४७।९।८६।६६।६०
९६।८२।७०।५६।५।१७।३१।४३
६।१६।३२।४२।९७।८१।७१।५५
९८।८०।७२।५४।७।१५।३३।४१
८।१४।३४।४०।९१।७९।७३।५३

अन्याद्युत्तरवशादन्यादुत्पद्यन्ते ।
अथवाऽन्यथोच्यते । तत्र सूत्रम् ।

*अष्टादिकसमगर्भे
यावन्ति स्युश्र्चतुष्कभद्राणि।
तेषु चतुर्भद्रेषु
क्रयया श्रेढीसमुद्भवानङ्कान् ।।३०।।

सव्यापसव्यविधिना
प्रतिभद्रं प्रक्षिपेदेवम् ।
लघुकर्माष्टक भद्रा-
दिकसमगर्भेषु विधिरुक्त: ।।३१।।
-------

* अत्र स एव विधिर्यश्च भास्करलीलावतिटिप्पण्यामन्ते पूज्यपादेन मज्जनकेन निवेशित: ।

No comments:

Post a Comment