Tuesday, November 7, 2017

भद्रगणितम् - २९।

नारायण पण्डित - गणितकौमुदी -पान ३८५
भद्रगणितम् - २९।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)



अथ द्वितीयोदाहरणे आ१ उ१ ग१९६ अस्य श्र्लिष्टकोष्ठमिति: ३ यथोक्तकरणेन जातं चतुर्भद्रम् । अस्य फलम् १३७९ ।


१।१९५।१९४।१९३।५।६।१९०।७।९।१०।१८६।१८५।१८४।१४
१६९।२७।१७१,२५।१७२।२३।१७५।२२।२०।१७८।१८।१९०।१६।१८२
१६८।१६७।१६६।३२।३३।३४।१६२।३५।३७।१३८।३९।१५७।१५६।१५५
१४१।१४२।१४३।५७।५२।५१।१४७।५०।४८।१४०।१४६।१५२।१५३।१५४
१४०।१३९।१३८।६०।६१।६२।१४।६३।६५।६६।६७।१२९।१२८।१२७
११३।११४।११५।८१।८०।७९।११९।७८।७६।७५।७४।९८।१२५।१२६
११२।१११।८९।८८।८२।९०।९८।११०।९३।९४।९५।१०१।१०७।१०६
८५।८६।१०८।१०९।१०५।१०७।९९।८७।१२०।१२१।१२२।१२३।७३।७२।७१
५७।५८।५९।१३७।१३६।१३५।६४।१३३।१३२।१३१।१३०।६८।६९।७०
५६।५५।५४।१४४।१४५।१४६।४९।१४८।१४९।१५०।१५१।४५।४४।४३
२९।३०।३१।१६५।१६४।१६३।३६।१६१।१६०।१५९।१५८।४०।४१।४२
२८।७०।२६।१७२।२४।१७४।२१।१७६।१७७।१९।१७६।१७।१८१।१५
१९६।२।३।४।१९२।१९१।८।८९।१८८।१८७।११।१२।१३।१८३

अथान्यत् सूत्रम् ।

षट्कादिविषमगर्भे
मध्यमपङ्क्ती तु पीठसंज्ञे स्त: ।
कृत्वा क्रमाङ्कभद्रं
तच्क्ष्रुतिगानां भवेद् विपर्यास: ।।३७।।

ईशान्यश्रुतिपीठा-
न्तरस्थिताप्रतिदिगन्तविपरीतम् ।

No comments:

Post a Comment