Tuesday, November 7, 2017

भद्रगणितम् - ३९।

नारायण पण्डित - गणितकौमुदी -पान ३९५
भद्रगणितम् - ३९।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
किं मण्डपाख्यं च वितानसंज्ञं
वज्राभिधं चेद् गणितं प्रवेत्सि ।।१३।।

अत्रैकक्रमजनितचतुर्भद्रद्वयाज्जातमेकोत्तरेणायतभद्रम् । 
तथैव जातं वितानभद्रम् -

१।१६।२५।२४।२।१५।२६।२३
२८।२१।४।१३।२७। २२।३।१४
८।९।३२।१७।७।१०।३१।१८
२९।२०।५।१२।३०।१९।६।११

अथ वज्राख्यमादिशब्दात् स्वधिया यथा यथा रेखा: कल्पिता भवन्ति तता तथाऽन्यानि भद्राणि । तत्कथम् । 
तस्मादेवाऽऽयताज्जातमष्टदलम चतु:पद्मं तन्न्यासो यथा । तदेवाऽन्यथा ।


१। १६/ २५। २४
२३ ।/ २६। १५।/ २
१४/। ३। २२/। २७
/२८। २१।/ ४। १३
८। ९/। ३२। १७
१८।/ ३१। १०।/ ७
११/। ६। १९/। ३०
/२९ ।२० ।/५। १२

एतयो: फले १३२

No comments:

Post a Comment