Tuesday, November 7, 2017

भद्रगणितम् - ३०।

नारायण पण्डित - गणितकौमुदी -पान ३८६
भद्रगणितम् - ३०।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
दक्षिणपीठस्थितयो:
पश्चिमपीठस्थयोरविपर्यास: ।।३८।।

फलमेवं तु बहि: स्यात्
तिर्यग्योगात् तथोर्ध्वयोगाच्च ।
ज्ञात्वा हीनादिकताम
फलपूर्त्यर्थं च विनिमय: कार्य: ।।३९।।

इत्येवं बुद्धिबलात्
 संसाध्यं विषमगर्भमिह ।
हृदये यस्य न बुद्धि-
र्न भद्रगणिताह्वयं तस्य ।।४०।।

एकाद्येत्तरैरङ्कैर्जातं षट्भद्रम् । फलम् १११।

३६।३२।३।४।५।३१
१२।२९।९।२८।२६।७
१३।१४।२२।२१।१७।२४
१९।२३।१६। १५।२०।१८
२५।११।१७।१०।८।३०
६।२।३४।३३।३५।१

No comments:

Post a Comment