Tuesday, November 7, 2017

भद्रगणितम् - ३२।

नारायण पण्डित - गणितकौमुदी -पान ३८८
भद्रगणितम् - ३२।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
द्वितीयाद्यच्छादकयो:
प्राग्वत् संपुटने भवेत् ।।४२।।
उदाहरणम् ।
त्रिपञ्चसप्ताह्वयकोष्ठकेषु
सिद्धा:खनन्दा गजराम हस्ता:।
पृथक् फलं भद्रमते प्रदिष्टं
तेषां स्वरूपं मम दर्शयाशु ।।११।।

प्रथमोदाहरणे त्रिभद्रफलम् २४ एकाद्येकोत्तरा कल्पिता मूलपङ्क्ति: १।२।३
मूलपङ्क्तितो यथोक्तकरणेन जातं छाद्यम् ।


३।१।२
१।२।३
२।३।१

गुणपङ्क्तिवसाज्जातं छादकम च


१२।०।६
०।६।१२।
६।१२।०
------

No comments:

Post a Comment