Monday, November 6, 2017

भद्रगणितम् - २०।

नारायण पण्डित - गणितकौमुदी -पान ३७६
भद्रगणितम् - २०।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)
अथवा द्वितीयमाद्येन संयोज्य जातं भद्रम् ।

८।२।१३।१७
१४।१६।९।१
७।३।१२।१८।
११।१९।६।४

अथवा मूलपङ्क्ति: प्रथमा१।२।३।४ द्वितीया १।२।३।४ आभ्यां जाते छाद्यच्छादकभद्रे ।

२।३।२।३    ६।३।९।१२
१।४।१।४    ९।१२।६।३
३।२।३।२    ६।३।९।१२
४।१।४।१    ९।१२।६।३

तयो: संपुटनाज्जाते भद्रे

।१४।१२।५।९   ।१५।११।६।८
४।१०।१३।१३   ७।७।१६।१०
१५।११।६।८   १४।१२।५।९
७।७।१६।१०   ४।१०।१३।१३

अथ द्वितीयोधाहरणे एकाद्येकचयेन प्रथममूलपङ्क्ति: १।२।३।४ एकोत्तरा मूलपङ्क्ति: ०।१।२।३ अतो जाता गुणपङ्क्ति: ०।९।१८।२७

अतो जाते छाद्यछादके

२।३।२।३  ९।०।१८।२७
१।४।१।४  १८।२७।९।०
३।२।३।२  ९।०।१८।२७

४।१।४।१  १८।२७।९।०

No comments:

Post a Comment