Wednesday, October 25, 2017

एकत: शतपर्यन्तं संख्यानां संज्ञा: ।

अथैकत: शतपर्यन्तं संख्यानां संज्ञास्तद्द्योतकाङ्कप्रदर्शनपुरस्सरं लिख्यते ।

एकम्
रूपं
द्वे
अश्र्विनौ
त्रीणि
पुराणि
चत्वारि
अब्धय:
पञ्च
इषव:
षट्
ऋतव:
सप्त
अश्र्वा:
अष्टौ
वसव:
नव
अङ्का:
दश
१०
दिश;
एकादश
११
रुद्रा:
द्वादश
१२
आदित्या:
त्रयोदश
१३
विश्वे
चतुर्दश
१४
मनव:
पञ्चदश
१५
तिथय:
षोडश
१६
भूपा:
सप्तदश
१७
अश्वाब्जा:
अष्टादश
१८
गजेन्दव:
एकोनविंशति
१९
गोऽब्जा:
विंशति
२०
नखा:
एकविंशति
२१
स्वर्गा:
द्वाविंशति
२२
आकृतय:
त्रयोविंशति
२३
अग्निकरा:
चतुर्विंशति
२४
सिद्धा;
पञ्चविंशति
२५
तत्वानि
षटविंशति
२६
तर्कपक्षा:
सप्तविंशति
२७
भानि
अष्टाविंशति
२८
नागदस्रा:
एकोनत्रिशत्
२९
अङ्क्यमा:
त्रिशत्
३०
अभ्रानला:
एकत्रिशत्
३१
कुवह्नय:
द्वात्रिंशत्
३२
रदना:
त्रायस्त्रिंशत्
३३
अमरा:
चतुस्त्रिंशत्
३४
अब्ध्यग्नय:
पञ्चत्रिंशत्
३५
बाणपावका:
षट्त्रिंशत्
३६
रसदहना:
सप्तत्रिंशत्
३७
अश्र्वशिखिन
अष्टात्रिंशत्
३८
गजज्वलना:
एकोनचत्वारिंशत्
३९
गोहुतभुज:
चत्वारिंशत्
४०
पूर्णाब्धय:
एकचत्वारिंशत्
४१
कुबेदा:
द्वाचत्वारिंशत्
४२
करययुगा:
त्रिचत्वारिंशत्
४३
अग्न्यर्णव:
चतुश्र्चत्वारिंशत्
४४
कृतवेदा:
पञ्चचत्वारिंशत्
४५
अक्षसागरा:
षटचत्वारिंशत्
४६
रसवार्धय;
सप्तचत्वारिंशत्
४७
हयजलधय:
अष्टाचत्वारिंशत्
४८
गजवारिधय:
एकोनपञ्चाशत्
४९
ताना:
पञ्चाशत्
५०
वियद्वाणा:
एकपञ्चाशत्
५१
अब्जेपव:
द्वापञ्चाशत्
५२
यमशरा:
त्रिपञ्चाशत्
५३
कृशानुविशिखा:
चतुष्पञ्चाशत्
५४
श्रुतिसायका:
पञ्चपञ्चाशत्
५५
अक्षमार्गणा:
षटपञ्चाशत्
५६
रसभूतानि
सप्तपञ्चाशत्
५७
अश्वेन्द्रियाणि
अष्टपञ्चाशत्
५८
गजशिलीमुखा:
एकोनषष्टि:
५९
नन्दवायव:
षष्टि:
६०
खरसा:
एकषष्टि:
६१
कुतर्का:
द्वाषष्टि:
६२
पक्षर्तव:
त्रिषष्टि:
६३
रामाङ्गानि
चतु:षष्टि:
६४
अब्धिरसा:
पञ्चषष्टि:
६५
बाणतर्का:
षट्षष्टि:
६६
रसर्तव:
सप्तषष्टि:
६७
हयाङ्गानि
अष्टषष्टि:
६८
नागरसा:
एकोनसप्तति:
६९
अङ्कर्तव:
सप्तति:
७०
वियदश्वा:
एकसप्तति:
७१
भूपर्वता:
द्वासप्तति:
७२
यमाश्र्वा:
त्रिसप्तति:
७३
वह्नितिरङ्गा:
चतु:सप्तति:
७४
सागरपर्वता:
पञ्चसप्तति:
७५
भूतर्षय:
षट्सप्तति:
७६
अङ्गहया:
सप्तसप्तति:
७७
द्वीपमुनय:
अष्टसप्तति:
७८
गजाश्र्वा:
एकोनाशति:
७९
निधिबूधरा:
अशीति:
८०
खनागा:
एकाशीति:
८१
भूकुञ्जरा:
द्वयशीति:
८२
करभुजगा:
त्रयशीति:
८३
क्रमसर्पा:
चतुरशीति:
८४
कृतेभा:
पञ्चाशीति:
८५
अक्षपन्नगा:
षड्शीति:
८६
रसवारणा:
सप्ताशीति:
८७
द्वीपगजा:
अष्टाशीति:
८८
वसुनागा:
एकोननवति:
८९
गोसर्पा:
नवति:
९०
अभ्राङ्का:
एकनवति:
९१
भूनिधय::
द्वानवति:
९२
पक्षग्रहा:
त्रिनवति:
९३
वह्निरन्ध्राणि
चतुर्णवति:
९४
वेदाङ्का:
पन्चनवति:
९५
सायकनन्दा:
षण्णवति:
९६
रसनिधय:
सप्तनवति:
९७
पर्वतच्छिद्राणि
अष्टनवति:
९८
अहिनन्दा:
नवनवति:
९९
गोऽङ्का:
शतम्
१००
पूर्णाभ्रभुव:
संदर्भ -    गणितकौमुदी -  साहित्याचार्य  पं. गणपतीदेव शास्त्री Kashi Sanskrit Series No. 81

No comments:

Post a Comment