Sunday, October 1, 2017

रेखागणितम् - प्रथमोध्याय: सप्तचत्वारिंशत्तमं क्षेत्रम् (१४)

सप्तचत्वारिंशत्तमं क्षेत्रम् (१४)
प्रकारान्तरम्।
भुजद्वयस्य चतुर्भुजं त्रिभुजे पतति कर्णस्य चतुर्भुजं न पतति।

यदा भुजद्वयं समानं चेत् तदा पूर्वोक्तप्रकार एव पर्यवसन्न:। यदा अबभुजोऽधिकोऽस्ति तदा चतुर्भुजं कार्यम्। वदरेखा कार्या। कहरेखा च कार्या। तत्र दवझरेखा सरला एका रेखा जातेति निश्र्चितम्। हकतरेखाप्येका सरलास्ति।

पुनर्जकरेखा वर्द्धनीया लपर्यन्तम्। तदा जदचतुर्भुजस्य चत्वारि त्रिभुजानि भविष्यन्ति।
उपरितनचतुर्णा त्रिभुजानामपि समानि भविष्यन्ति।
कवचतुर्भुजं द्वयोर्योज्यते तदेष्टं स्फुटं स्यात्।

No comments:

Post a Comment