Monday, October 16, 2017

भद्रगणितम् - १ ।

नारायण पण्डित - गणितकौमुदी  पान ३५३-३५४-३५५
भद्रगणितम् - १ ।
Ref:  http://sanskritdeepika.org/sandharb-sahitya ( http://tinyurl.com/yct7t3rs)

अथ भुवनतरयगुरूणो-
पदिष्टमीशेन मणिभद्राय ।
कौतुकिने भूताय
श्रेढोसंबन्धि सद् गणितम् ।।१।।

सद्गणितचमत्कृतये
यन्त्रविदां प्रीतये कुगणकानाम् ।
गर्वक्षिप्त्यै वक्ष्ये
तत्सारं भद्रगणिताख्यम् ।।२।।

परिभाषा ।
समगर्भविषमगर्भे
विषमं चेति त्रिधा भवेत् भद्रम् ।
संकीर्णमण्डले ये
ते उपभद्राभिधे स्याताम्।।३।।

भद्राङ्के चतुराप्ते
निरग्रके तद् भवेच्च समगर्भम् ।
द्व्यग्रे तु विषमगर्भं
त्र्येकाग्रे केवलं विषमम् ।।४।।

सरवेषां भद्राणां
श्रेढोरीत्या भवेद् गणितम् ।
येषां गणितमभीष्टं
साध्यौ तेषां मुखप्रचयौ ।।५।।

भद्राङ्कहरतं गणितं
समसंख्या जायते तु फलम् ।
यद्यावन्ति गृहाणि
श्रेढीविषये भवेद् गच्छ: ।।६।।

भद्रे कृतिगतकोष्ठे
तन्मूलं जायते चरण: ।
इह नारायणविहिता
परिभाषा भद्रगणिते च ।।७।।

Formula for finding magic sum (S)
सङ्कलने सूत्रम् ।
सपद: पदवर्गोऽर्धं
रूपादिचयेन भवति सङ्कलितम् ।
---
अत्र पदं गच्छ:। Number of terms =N
पदवर्गो गच्छवर्ग: N2
सपदो गच्छेन सहितस्तदर्धं रूपादिचयेन इष्टभद्रे सङ्कलितं भवति।
सङ्कलितं =(1/2)(N2  +N)
 तत् सङ्कलितं गच्छमूलेन हृतमिष्टभद्रे इष्टभद्रैकचरणे अङ्कानां योगस्तदेव फलं भवति ।
Magic sum S = सङ्कलितं /√N =(1/2)(N2  +N)/√N

1 comment:

  1. तुमचे खूप खूप आभार ही भद्रगणिताची अमूल्य माहिती इथे दिल्या बद्दल! माझा मुलगा magic squaresचा अभ्यास करतो आहे आणि त्याने एक छोटं त्यावर प्रेसेंटेशन पण केलं आहे. तुम्ही दिलेली ही माहिती आणि प्रोफेसर रामसुब्रमणियन ह्यांचा research हा त्याला खूप मदत करतो आहे! फारच interesting विषय आहे हा!

    ReplyDelete