Friday, September 29, 2017

रेखागणितम् - प्रथमोध्याय: सप्तत्रिंशत्तमं क्षेत्रम् ।

अथ सप्तत्रिंशत्तमं क्षेत्रम् ।


त्रिभुजद्वयमेकभुजोपर्येकदिशि द्वयो: समानान्तररेकयोर्मध्ये यदा भवति तदा तस्त्रिभुजद्वयं समानं भवति।
यथा अबजत्रिभुजम दबजत्रिभुजम च बजभुजोपरि अदबजसमानान्तररेखयोर्मद्येऽस्तीति । तस्माश्र्त्रिभुजद्वयं समानं जातम् ।

अत्रोपपत्ति:।
बचिन्हात् जअरेखाया: समानान्तरा बहरेखा कार्या । पुनर्जचिन्हात् बदरेखाया: समानान्तरा जझरेखा कार्या । पुन: अदरेका दिग्द्वये तता वर्द्धिता कार्या यथा निष्कासितरेखाद्वयसंपातं करोति । तदा हबजअचतुर्भुजं दबजजचतुर्भुजं च बजभुजोपरि समानान्तरयोर्हझरेकाबजरेखयोर्मध्ये तोष्ठति । तदैते द्वे चतुर्भुजे समाने जाते । अनयोरर्द्धे द्वे त्रिभुजे समाने जाते। इदमेवेष्टम् ।।

No comments:

Post a Comment