Friday, September 29, 2017

रेखागणितम् - प्रथमोध्याय:द्विचत्वारिंशत्तमं क्षेत्रम्

अथ द्विचत्वारिंशत्तमं क्षेत्रम् 
तत्रैक त्रिभुजं ज्ञातमस्ति एककोणश्र्च ज्ञातोऽस्ति ताभ्यां तादृशचतुर्भुजचिकीरषास्ति यस्य फलं ज्ञातत्रिभुजफलसमं स्यात् यस्य च कोण: कल्पितकोणसदृश: स्यात् ।

यथा अत्र त्रिभुजम अबजं कोणो दसंज्ञश्र्चास्ति। तत्र बजभुजो हचिन्हेऽरद्धित: कार्य: । अहरेखा देया । हजरेखायां हचिन्होपरि दकोणतुल्य: जहझकोण: कार्य:। 
अचिन्हात् बजरेखाया: समानान्तरा अवरेखा कार्या । इयं झचिन्हे संपातं करिष्यति । पुनर्जचिन्हात् झहरेखाया: समानान्तरा जवरेखा कार्या । इयं च अवरेखायां वचिन्हे संपातं करिष्यति ।

तदा झहजवचतुर्भुजं समानान्तरभुजं अहजत्रिभुजाद्द्विगुणम जातं अबजत्रिभुजसमानं जातं झहजकोणश्र्च दकोणतुल्यो जात: । इत्युपपन्नम् ।।

No comments:

Post a Comment