Wednesday, September 27, 2017

रेखागणितम् - प्रथमोध्याय: त्रयोविंशतितमं क्षेत्रम्

अथ त्रयोविंशतितमं क्षेत्रम् ।
तत्र अभीष्टरेखाया अबीष्टचिन्होपरि कल्पितकोनतुल्य: कोण: कर्तव्योऽस्ति ।

तत्करनप्रकारो यथा । 
अबरेखोपरि अचिन्हे जकोणतुल्य: कोण: कर्तव्यो'स्ति । तत्र प्रथमं जकोणस्य भुजद्वयोपरि दहचिन्हद्वयं कार्यम् । दहरेखा कार्या । अबरेखोपरि अवझत्रिभुजं जदहत्रिभुजतुल्यं कार्यम् । तत्र अवरेखा जहतुल्या अझरेखा जदतुल्या वझरेखा दहतुल्या च कार्या । तत्र अकोणो जकोणतुल्यो जात: ।
 इदमेवास्माकमभीष्टम् ।

No comments:

Post a Comment