Friday, September 29, 2017

रेखागणितम् - प्रथमोध्याय: एकोनचत्वारिंशत्तमं क्षेत्रम्

अथैकोनचत्वारिंशत्तमं क्षेत्रम् ।

त्रिभुजद्वयं समानमेकदिशि स्थितमेकभुजोपरि यदि भवति तश्र्त्रिभुजद्वयं द्वयो: समानान्तररेखयोर्मध्यवर्तिम भविष्यति ।
यथा अबजत्रिभुजदबजत्रिभुजे बजभुजोपरि स्थिते ।

पुन: अदरेखा कार्या । सा बजरेखाया: समानान्तरा भवति । यदि समानान्तरा न स्यात् तदा अहरेखा बजरेखासमानान्तरा स्यात् । हजरेखा कार्या । तत्र हबजत्रिभुजं अबजत्रिभुजेन समानम् । अबजत्रिभुजं दबजत्रिभुजेन समानम् । तदा हबजत्रुभुजं दबजत्रिभुजेन समानम जातं खण्डस्य साम्यात् । इदमनुपपन्नम् ।।

No comments:

Post a Comment