Friday, September 29, 2017

रेखागणितम् - प्रथमोध्याय:द्वात्रिंशत्तमं क्षेत्रम् ।

अथ द्वात्रिंशत्तमं क्षेत्रम् । 
तत्रेष्टत्रिभुजस्यैको भुजो वर्द्धनीय: पुनस्तत्रैव यो बहि: स्थित: कोण: स सन्मुखान्तर्गतकोणद्वययोगेन समानो भवति। अन्तर्गतकोनत्रययोगोऽपि द्वयो: समकोणयो: समानो भवति ।


यथा अबजत्रिभुजे बजभुजो दपर्यन्तं वर्द्धित: तत्र अजदकोणो बहि;स्थ: बअकोणद्वययोगेन समानोऽस्ति ।
यतो जचिन्हात् बअरेकाया: समानान्तरा जहरेखाकार्या । तत्र अजहकोणो बअजकोणेन तुल्यो जात: । हजदकोणश्र्च बकोणेन तुल्यो जात: । तदा अजदकोणो बहि:स्थ; बअकोणद्वययोगेन तुल्यो जात:।
पुन: अजदकोण: अजबकोणयुक्तो द्वयो: समकोणयो: समानोऽस्ति ।
तदान्त्गतकोणत्रययोगो द्वयो: समकोणयो: समानो जात: ।
इदमेवास्माकमभीष्टम् ।।


पुन: प्रकारान्तरम् ।
तत्र अचिन्हात् बदरेकाया: समानान्तरा अझरेका कारया । तदा झाबकोणो बकोणेन तुल्यो जात:। पुन: झअजकोण: अजदकोणेन तुल्यो जात: । तदा अजदकोण: अबकोणयोस्तुल्यो जात: ।।
इदमेवेष्टम् ।।

No comments:

Post a Comment