Friday, September 29, 2017

रेखागणितम् - प्रथमोध्याय: एकत्रिंशत्तमं क्षेत्रम्

अथैकत्रिंशत्तमं क्षेत्रम् ।


तत्राभीष्टरेखाया: कियदन्तरे चिन्हं कृत्वा तद्गतसमानान्तररेखा कर्त्तुं चिकीरषितास्ति ।
यथा बजरेकाया अचिन्हगता रेका समानान्तरा कर्त्तव्यमस्ति । तत्र बजरेखायां दचिन्हम कार्यम् ।
अचिन्हात् दचिन्हपर्यन्तं रेखा नेया । अचिन्हे अदजकोणतुल्य: दअहकोण: कार्य: ।

पुनर्हअरेखा झपर्यन्तं नेया । तदा हझरेखा जबरेखाया: समानान्तरा जाता ।
इदमेवेष्टम् ।।

No comments:

Post a Comment