Thursday, September 28, 2017

रेखागणितम् - प्रथमोध्याय: एकोनत्रिंशत्तमं क्षेत्रम् (८)

 एकोनत्रिंशत्तमं क्षेत्रम् (८)
अथाष्टमक्षेत्रम् । 
तत्र रेखाद्वयोपर्येका रेखा यदा संपातं करोति तदा तदन्तर्गतकोनद्वययोरेकदिक्कयोर्योगो यदि द्वयो:  समकोणोणयोर्न्युनो भवति तदा रेखाद्वयं तद्दिश्येव संपातं करिष्यति।
यथा अबजदरेखे तदुपरि तृतीया रेखा बदसमज्ञा संपातम करोति । तत्र अबदकोणो जदबकोणश्र्चानयोर्योगो द्वयो: समकोनयोर्न्यूनोऽस्तीति कल्पितम् । तदा रेकाद्वयं अजदिस्येव संपातं करिष्यति ।।

अत्रोपपत्ति: ।
बदरेका उभयत्र हचिन्हपर्यन्तं दीर्घा कार्या । बअरेखायां बदतुल्या बवरेखा पृथक्कार्या । तत्र अबदकोणो जदबकोणयुक्तो द्वयो: समकोणयोर्न्यूनोऽस्ति । अबहकोणयुक्तो द्वयो: समकोणयो: समान: । तेन अबहकोणो जदबकोणादिक: । पुनर्बचिन्होपरि बवरेखाया: सकाशात् जदबकोणतुल्य: वबतकोन: कार्य: । तबबझरेखे बखोणसंबन्धिभुजे ये तयो: संपातं कुर्वती वचिन्हगता तवयरेखा कार्या । तत: तवबकोणो वबदकोणाददिक; स्यात् । पुनर्वचिन्होपरि अबदकोणतुल्यो बवककोण: कार्य: । तत्र वकरेखा तथा वर्द्धिता  कार्या यथा तबरेकायां कचिन्होपरि संपातं करोति । तदनन्तरं अबजदरेखासंपातो भविष्यति ।

अत्रोपपत्ति: ।
वबरेखायां बदरेखां स्थापयेत् तदा दजरेका बकरेखायां स्थास्यति । बअरेका वकरेखायां च पतिष्यति । तस्मात् अबरेका जदरेखयो: संपातो भविष्यति ।। इत्यष्टौ क्षेत्राणि समाप्तानि ।।

No comments:

Post a Comment