Wednesday, March 7, 2018

संस्कृत धातव: - ९

द्वितीयगण: - अदादि: 
 द्वितीयगणे अदादौ ७२ धातव: सन्ति । तत्र प्रधानभुता; धातव: यथा -

परस्मैपदिन:
धातु:    अर्थ:  लट् प्र.पु.ए.व.
१ अद् भक्षणे अत्ति ।
२ अन् प्राणने अनिति ।
३ अस् भुवि अग्वि ।
४ इ गतौ एति ।
५ क्ष्णु तेजने क्ष्णौति ।
६ ख्या प्रकथने ख्याति ।
७ चलास् दीप्तौ चकस्ति ।
८ जागृ निद्राक्षये जागर्ति ।
९ दरिद्रा दुर्गतौ दरिद्रानि ।
१० दा लवने दाति ।
११ द्रा लवने द्राति ।
१२ नु स्तुतौ नौति ।
१३ पा रक्षणे पाति ।
१४ प्रा पूरणे प्राप्ति ।
१५ प्सा भक्षने प्साति ।
१६ भा दीप्तौ भाति ।
१७ मा माने माति ।
१८ मृज् शुद्धौ मार्ष्टि ।
१९ या प्रापणे याति ।
२० यु मिसणे यौति ।
२१ रा दाने राति ।
२२ रू शब्दे रौति-रवीति ।
२३ रुद् अश्रुविमोचने रोदिति ।
२४ ला आदाने लाति ।
२५ वच् परिभाषणे वक्ति ।
२६ वा गतिगंधनयो: वाति ।
२७ विद् ज्ञाने वेत्ति , वेद ।
२८ सास् अनुशिष्टौ शास्ति ।
२९ श्रा पाके साति ।
३० श्र्वस् प्राणने श्र्वसिति ।
३१ स्रा शौचे स्राति ।
३२ स्वप् शये स्वपिति ।
३३ हन् हिंसागत्यो: हन्ति ।
३४ आस् उपवेशने आस्ते ।
३५ इ ( अधि सह)  अध्ययने अधीते ।
३६ ईङ् स्तुतौ ईट्टे ।
३७ ईश् ऐश्वर्ये ईष्टे ।
३८ चक्ष् व्यक्तायां वाचि चष्टे ।
३९ वस् आच्छादने वस्ते ।
४० शास् ( आ सह) इच्छायाम् आशास्ते ।
४१ शी स्वप्ने शेते ।
४२ सू प्राणिप्रसवे सूते ।
४३ ह्रु अपनयने ह्रुते ।

।।उभयपदिन: ।।

   धातु:    अर्थ:  परस्मै. आत्मने.          
४४ ऊर्णु आच्छादने ऊर्णौति,ऊर्णोति ऊर्णुते
४५ दिह् उपचये देग्धि-  दिग्धे  
४६ दुह् प्रपूरणे दोग्धि दुग्धे
४७ द्विष् अप्रीतौ द्वेष्टि द्विष्टे
४८ ब्रू व्यक्तायां वाचि ब्रवीति, आह  ब्रुते 
४९ लिह् आस्वादने लेदि लीडे
५० स्तु स्तुतौ स्तौति - स्तवीति स्तुते - स्तुवीते
---



No comments:

Post a Comment