Wednesday, March 7, 2018

संस्कृत धातव: - १२

आर्धधातुका: लकारा: - सेट्  अनिट्

।।परस्मैपदिन: ।।        
    धातु:            लुट्  लृत्  लृङ्
१ अर्च् सेट् अर्चिता अर्चिष्यति आर्चिष्यत्
२ कृप् अनिट् कष्टा, क्रष्टा कर्क्ष्यति, क्रक्ष्यति अकर्क्ष्यत् - अक्रक्ष्यत्
३ गम् अनिट् गन्ता गमिष्यति अगमिष्यत्
४ दह् अनिट् दग्धा धक्ष्यति अधक्ष्यत्
५ दा(यच्छ्) अनिट् दाता दास्यति अदास्यत्
६ दृश् अनिट् द्रष्टा द्रक्ष्यति अद्रक्ष्यत्
७ नम् अनिट् नन्ता नंस्यति अनंस्यत्
८ पा अनिट् पाता पास्यति अपास्यत्
९ रुह् अनिट् रोढा रोक्ष्यति अरोक्ष्यत्
१० श्रु अनिट् श्रोता श्रोष्यति अश्रोष्यत्
११ इ अनिट् एता एष्यति ऐष्यत्
१२ हन् अनिट् हन्ता हनिष्यति अहनिष्यत्
१३ क्रुध् अनिट् क्रोद्धा क्रोत्स्यति अक्रोत्स्यत्
१४ नृत् सेट् नर्तिता नर्तिष्यति,नर्त्स्यति अनर्तिष्यत्,अनर्त्स्यत्
१५ कृत् सेट् कर्तिता कर्तिष्यति, कर्त्स्यति अकर्तिष्यत्,अकर्त्स्यत्
१६ इष् सेट् एषिता,एष्टा एषिष्यति ऐषिष्यत्
१७ प्रच्छ् अनिट् प्रष्टा प्रक्ष्यति अप्रक्ष्यत्
१८ सृज् अनित् स्रष्टा स्रक्ष्यति अस्रक्ष्यत्

।।आत्मनेपदिन:।।
१९ रभ् अनिट् रब्धा रप्स्यते अरप्स्यत
२० वृत् सेट् वर्तिता वर्तिष्यते,वर्त्स्यति अवर्तिष्यत्, अवर्त्स्यत्
२१ वृध् सेट् वर्धिता वर्धिष्यते, वर्त्स्यति अवर्धिष्यत्,अवर्त्स्यत्
२२ स्यन्द् वेट् स्यन्दिता, स्यन्दा स्यन्दिष्यते,स्यन्त्स्यति अस्यन्दिष्यत,अस्यन्त्स्यत्

।।उभयपदिन:।।
२३ पच् अनिट् पक्ता पक्ष्यति ते अपक्ष्यत् त
२४ यज् अनिट् यष्टा यक्ष्यति ते अयक्ष्यत् त
२५ वह् अनिट् वोढा वक्ष्यति ते अवक्ष्यत् त
२६ ब्रू(वच्) अनिट् वक्ता वक्ष्यति ते अवक्ष्यत् त
२७ दुह् अनिट् दोग्धा धोक्ष्यति ते अधोक्ष्यत् त
२८ युज् अनित् योक्ता योक्ष्यति ते अयोक्ष्यत् त
२९ कर अनिट् कर्ता करिष्यति ते अकरिष्यत् त
३० ग्रह् सेट् ग्रहीता ग्रहीष्यति ते अग्रहीष्यत् त
३१ वृ सेट् वरिता, वरीता वरिष्यति ते ,वरीष्यति ते अवरिष्यत त अवरीष्यत त
३२ चुर् सेट् चोरयिता चोरयिष्यति ते अचोरयिष्यत् त

No comments:

Post a Comment