Tuesday, March 6, 2018

संसकृत धातव: - ३

उपसर्गा:

    उपसर्गा:          धातव: 
१. अति + क्रम् - अतिक्रामति
२.अधि + गम् - अधिगच्छति
३. अनु + कर - अनुकरोति
४. अप + नी - अपनयति
५. अपि + धा - अपिदधाति
६. अमि + गम् - अभिगच्छति
७. अव + मन् - अवमन्यते
८. आ + गम् - आगच्छति
९. उत-उद् + गम् - उद्गच्छति
१०. उप + कृ - उपकरोति
११. दुस-दुर् + चर् - दुराचरति
१२. नि + दिश् - निर्दिशति
१३. निस्-निर् + गम् - निर्गच्छति
१४. परा + जि - पराजयते
१५. परि + धा - परिदधाति
१६. प्र + ह्र - प्रहरति
१७. प्रति + कृ - प्रतिकरोति
१८. वि + क्री - विक्रीणाति
१९. सम् + ह्र - संहरति
२०. सु + कृ - सुकरोति 

अभि + नि + विश् - अभिनिविशते
सम् + उप + गम् - समुपागच्छति

उपसर्गसमानाकाराणि अव्ययानि:
१. अन्तर + भू - अन्तर्भवति
२. आवि: +  भू - आविर्भवति
३. तिरस् + धा -  तिरोधत्ते
४. अस्तं + गम् - अस्तं गच्छति
५. अलं +  कृ  - अलमकरोति
६. ऊरी + कृ -  ऊरीकरोति

कर्तृपदै:सह क्रियापदस्य प्रयोग:
पुरुष एकवचनम् द्विवचनम् बहुवचनम्
प्र.पु. स: भवति तौ भवत: ते भवन्ति
म.पु. त्वं भवसि युवां भवथ: यूयं भवथ
उ.पु. अहं भवामि आवां भवाव: वयं भवाम;

उत्तमपुरुषस्य अस्मच्छब्दार्थ: कर्ता
मध्यमपुरुषस्य युष्मच्छब्दार्थ: कर्ता
प्रथमपुरुषस्य अस्मदर्थात्, युष्मदर्थात् च अन्य: कर्ता  -- स;, राम: भवान् 

No comments:

Post a Comment