Wednesday, March 7, 2018

संस्कृत धातव: - ४

प्रथमगणे - भ्वादौ १०७९ धातव: सन्ति । तत्र प्रधानभूता: धातव: यथा - 
 परस्मैपदिन:
 धातु:     अर्थ:    लट् प्रथमपुरुष एकवचनम्
१ भू (भव्) सत्तायाम् भवति ।
२ अञ्च् पुजायाम् अञ्चति ।
३ अट् गतौ अटति ।
४ अत् सातत्यगमने अतति ।
५ अर्च पूजायाम् अर्चति ।
६ अर्ज् अर्जने अर्जति ।
७ अर्ह् पूजायाम् अर्हति ।
८ अ रक्षणे अवति ।
९ ईप्य् ईप्यायाम् ईर्ष्यति ।
१० ऋ(ऋच्छ्) गतौ ऋच्छति ।
११ एज् कम्पने एजति ।
१२ काङ्क्ष् इच्ायाम् काङ्क्षति ।
१३ कुज् अव्यक्ते शब्दे कुजति ।
१४ कृष् (कर्ष्) विलेखने कर्षति ।
१५ क्रुश् (क्रोश्) आव्हाने रोदने च क्रोशति ।
१६ क्रन्द् रोदने क्रन्दति ।
१७ क्रम् पादविक्षेपे क्रामति ।
१८ क्रीड् विहारे क्रीडति ।
१९ क्लम् ग्लानौ क्लामति ।
२० क्वण् शब्दे क्वनति ।
२१ खाद् भक्षणे खादति ।
२२ खेल् चलने खेलति ।
२३ घद् व्यक्तायां वाचि गदति।
२४ गम् (गच्छ)गतौ गच्छति ।
२५ गर्ज् शब्दे गर्जति ।
२६ गुञ्ज् अव्यक्ते शब्दे गुञ्जति ।
२७ गुप् (गोपाय्) रक्षणे गौपायति ।
२८ गृह ( गृह्) संवग्णे गृहति ।
२९ गै(गाय्) शब्दे घायति ।
३० गलै(ग्लाय्) हर्षक्षये ग्लायति ।
३१ घ्रा(जिघ्र्) घ्राणने जिघ्रति ।
३२ चम् अदने चमति ।
३३ चर् गतिभक्षयो; चरति ।
३४ चल कम्पने चलति ।
३५ चुम्ब् वक्त्रसयोगे चुम्बति ।
३६ च्युत्(च्योत्) आसेचने च्योतति ।
३७ जप् व्यक्तायां वाचि जपति ।
३८ जल्प् प्रलपने जल्पति ।
३९ जि(जय्) जये जयति ।
४० जीव् प्राणने जीवति ।
४१ ज्वल् दीप्तौ ज्वलति ।
४२ तप् सन्तापे तपति ।
४३ तक्ष् तनुकरणे तक्षति ।
४४ तर(तर्) प्लवनतरण्यो: तरति ।
४५ त्यज् हानौ त्यजति ।
४६ त्रस् उद्वेगे त्रसति ।
४७ दल् विशरणे दलति ।
४८ दश् दशने दशति ।
४९ दह् भस्मीकरणे दहति ।
५० दा(यच्छ्) दाने यच्छति ।
५१ दु गतौ दवति ।
५२ दृस्(पस्य्) प्रेक्षणे पश्यति ।
५३ दरु(द्रव्) गतौ द्रवति ।
५४ धे(धय्) पाने धयति ।
५५ ध्यै(ध्याय्) चिन्तायाम् ध्यायति ।
५६ ध्मा(धस्) शब्दाग्निसंयोगयो: धमति ।
५७ ध्वन् शब्दे ध्वनति ।
५८ नत् नृतौ नटति ।
५९ नद् अव्यक्ते शब्दे नदति ।
६० नन्द् समरद्धौ नन्दति ।
६१ नम् प्रह्णत्वे नमति ।
६२ नर्द् शब्दे नर्दति ।
६३ निन्द् कुत्सायां निन्दति ।
६४ पठ् ्यक्तवागुच्चारणे पठति ।
६५ पत् पतने गतौ च पतति ।
६६ पा८९पिब्) पाने पिबति ।
६७ फल् निष्पत्तौ फलति ।
६८ फुल्ल् विकसने फुल्लति ।
६९ बुक्क् भषणे बुक्कति ।
७० बुध्(बोध्) अवगमने बोधति ।
७१ भण् शब्दे भणति ।
७२ भ्रम् चलने भ्रमति ।
७३ मील् निमे३षणे मीलति ।
७४ मूर्च्छ् मोहसमुच्छ्राययो: मूर्च्छति ।
७५ न्ना(मन्) अभ्यासे मनति ।
७६ म्लै(म्लाय्) हर्षक्षये म्लायति ।
७७ यम्(यच्छ्० उपरमे यच्छति ।
७८ रट् परिभाषणे रटति ।
७९ रक्ष् पालने रक्षति ।
८० रूह्(रोह्) बिजजन्मनि रोहति ।
८१ लप् व्यक्तायाम वाचि लपति ।
८२ लष्  इच्छायाम् लषति ।
८३ लस् कान्तौ लसति ।
८४ लुठ्(लुण्ठ्) स्तेये लुण्ठति ।
८५ वद् व्यक्तायां वाचि वदति ।
८६ वम् उद्गिरणे वमति ।
८७ वाञ्छ् वान्छायाम वान्छति ।
८८ वृष्(वर्ष्) सेचने वर्षति ।
८९ व्रज् गतौ व्रजति ।
९० शंस् स्तुतौ शंसति ।
९१ शुच्(शोच्) शोके शोचति ।
९२ श्रु (श्रृ) श्रवणे श्रृणोति ।
९३ सेध् गत्याम् सेधति ।
९४ सृ(सर्) गतौ सरति ।
९५ सृ(धाव्) गतौ धावति ।
९६ सरप्(सर्प्) घतौ सर्पति ।
९७ स्खल् सञ्चलने स्कलति ।
९८ स्था (तिष्ठ्)गतिनिवृत्तौ तिष्ठति ।
९९ स्मर ( स्मर्) चिन्तायाम् स्मरति ।
१०० स्तु (स्त्रव्) गतौ स्त्रवति ।
१०१ हस् हसने हसति ।
१०२ क्षर् सञ्चलने क्षरति ।

No comments:

Post a Comment