Wednesday, March 7, 2018

संस्कृत धातव: - १०

तृतीयगण: - जुहोत्यादि: 
तृतीयगणे - जुहौत्यादौ २४ धातव: सन्ति ।
तत्र प्रधानभूता: धातव: यथा -

परस्मैपदिन: 

    धातु:    अर्थ:  लट् प्र.पु.ए.व.
१ हु दानादनयो; जुहोति ।
२ ही लज्जायाम् जिहेति ।
३ पर पालनपूरणयो: पिपर्ति ।
४ भी भये बिभ्यति ।
५ हा त्यागे जहाति ।

।। आत्मनेपदिन: ।।

६ मा माने मिमीते ।
७ हा गतौ जिहीते ।

।।उभयपदिन: ।।
८ दा दाने ददाति,  दत्ते ।
९ धा धारणपोषणयो: दधाति, दधते।
१० भृ धारणपोषणयो: विभर्ति विभृते ।
११ निज् शौचपोषणयो: नेनेक्ति नेनिक्ते ।
।। इति जुहोत्यादि: ।।

---
 पञ्चमगण: स्वादि:
 सु + नु+ ति - सुनोति ।
 पञ्चमगणे स्वादौ ३४ धातव: सन्ति । तत्र प्रधानभूत: धातव: यथा -

परस्मैपदिन: 
       धातु:    अर्थ:  लट् प्र.पु.ए.व. 
१ आप् व्याप्तौ आप्नोति ।
२ क्षि हिंसाया क्षिणोति ।
३ दु उपतापे दुनोति ।
४ धृष् प्रागल्भ्ये धृष्णोति ।
५ शक् शक्तौ शक्नोति ।
५ हि गतौ हिनोति ।

।।आत्मनेपदिन: ।।

७ अश् व्याप्तौ अश्नुते।

।।उभयपदिन:।।

८ मु अभिषवे सुनोति, सुनुते ।
९ चि चयने चिनोति, चिनुते ।
१० दु कम्पने धूनोति, धूनुते ।
११ मि प्रक्षेपणे मिनोति, मिनुते ।
१२ वर वरणे वृणोति, वृणुते ।
१३ सि बन्धने सिनोति, सिनुते ।
१४ स्तृ आच्छादने स्तृणोति, स्तृणुते ।
।।इति स्वादिगण:।।
---
सप्तमगण; रुधादि:
रुध् _ न + ति - रुणद्धि ।
सप्तमगणे रुधादौ २५ धातव: सन्ति ।
तत्र प्रधानभूता: धातव: यथा -

परस्मैपदिन: 

१ अञ्ज् व्यक्तौ अनक्ति ।
२ तृह् हिंसायाम् तृणोदि ।
३ पिष् संचूर्णने पिनष्टि ।
४ भन्ज्(भज्) आमर्दने भनक्ति ।
५ शिप् विशेषणे शिनष्ति ।
६ हिंस हिंसायाम् हिनन्ति ।

।।आत्मनेपदिन; ।।
७ इन्ध् दीप्तौ इन्धे ।
८ खिद् दैन्ये खिन्ते ।
९ विद् विचारणे विन्ते ।

।।उभयपदिन:।।
१० रुध् आवरणे रुणद्धि रुन्धे ।
११ छिद् द्वैधीकरणे छिनत्ति छिन्ते ।
१२ भिद् विदारणे भिनत्ति भिन्ते ।
१३  भुज् पालनाभ्यवहारयो: भुनक्ति भुंक्ते ।
१४ युज् योगे युनक्ति युंक्ते ।
१५ क्षुद् संपेषणे क्षुणत्ति क्षुन्ते ।

No comments:

Post a Comment