Tuesday, March 6, 2018

संस्कृत धातव: - २



सार्वधातुकानां लकाराणाम स्थाने जायमाना: पुरुषप्रत्यया:

 लट्
पुरुषपरस्मैपदप्रत्यया:आत्मनेप्रत्यया:
प्र.पु.ति त:अन्तिते इते अन्ते
म.पु.सि थ:से इथे ध्वे
उ.पु.मिव:म:वहे महे

लङ्
पुरुषपरस्मैपदप्रत्यया:आत्मनेप्रत्यया:
प्र.पु.त् ताम् अन् इताम्अन्त
म.पु.स् तम् था: इथाम्ध्वम्
उ.पु.अम् वहिमहि

लोट्
पुरुषपरस्मैपदप्रत्यया:आत्मनेप्रत्यया:
प्र.पु.तु ताम् अन्तु ताम् इताम् अन्ताम्
म.पु.-तम् स्व इथाम्ध्वम्
उ.पु.आनि आवआमआवहै आमहै

विधिलिङ्
पुरुषपरस्मैपदप्रत्यया:आत्मनेप्रत्यया:
प्र.पु.ईतईताम्ईयु:ईत ईयाताम् ईरन्
म.पु. ई:ईतम् ईनईथा:ईयाथाम् ईध्वम्
उ.पु.ईयम्ईवईम ईयईवहिईमहि

No comments:

Post a Comment