Wednesday, March 7, 2018

संस्कृत धातव: - ७

षष्ठगणे - तुदादौ १५७ धातव: सन्ति । तत्र प्रधानभूता: धातव: यथा -

परस्मैपदिन: 

   धातु:    अर्थ:    लट् प्र.पु.ए.
१ इष्(इच्छ्) इच्छायाम् इच्ति ।
२ उज्झ् उत्सर्गे उज्झति ।
३ कृत(कृन्त्) छेदने कृन्तति ।
५ गुम्फ् ग्रन्थे गुम्फति ।
६ गृ(गिर) निगरणे गिरति ।
७ चर्च् परिभाषणे चर्चति ।
८ त्रुट् छेदने त्रुटति ।
९ धृ(धुव्) घतिस्थैर्ययो: धुवति ।
१० प्रच्छ(पृच्छ्) ज्ञीप्सायाम् पृच्छति ।
११ मम्ज् ( मज्ज्) शुद्धौ मज्जति ।
१२ मृश् आमर्शने मृशति ।
१३ रुज् भङ्गे रुजति ।
१४ लिग्व् अक्षरविन्यासे लिखति ।
१५ विश् प्रवेशने विशति ।
१६ सद्(सीद्) विशरणगत्यवसादनेषु सीदति ।
१७ सृज् विसर्गे सृजति ।
१८ स्पृश् संस्पर्शने स्पृशति ।
१९ स्फुट् विकसने स्फुटति ।
२० स्फुर् सञ्चलने स्फुरति ।

।।आत्मनेपदिन:।।

२१ जुप् प्रीतिसेवनयो: जुषते ।
२२ दृ(द्रिय्) आदरे आद्रियते ।
२३ मृ(म्रिय्) प्राणत्यागे म्रियते ।
२४ विज् भयचलनयो: विजते ।

।।उभयपदिन:।।

२५ तुद् व्यधने तुदति, तुदते ।
२६ क्षिप् प्रेरणे क्षिपति, क्षिपते ।
२७ दिश् अतिसर्जने दिशति, दिशते ।
२८ नुद् प्रेरणे नुदति, नुदते ।
२९ मुच्(मुञ्च्) मोचने मुञ्चति, मुञ्चते ।
३० मिल् सङ्गमे मिलति, मिलते ।
३१ लिप्(लिम्प्) उपदेहे लिम्पति, लिम्पते ।
३२ लुप्(लुम्प्) छेदने लुम्पति, लुम्पते ।
३३ विद् ( विन्द्) लाभे विन्दति, विन्दते ।
३४ सिच् (सिञ्च्) सेचने सिञ्चति, सिञ्चते ।
३५ कृष् विलेखने कृषति, कृषते ।
।। इति तुदादि:।।

No comments:

Post a Comment