Sunday, September 24, 2017

रेखागणितम् - प्रथमोध्याय: त्रयोदशं क्षेत्रम्

अथ त्रयोदशं क्षेत्रम् ।
तत्रैकरेखोपरि अन्यरेखायोग: कार्य: तत्र रेखोभयदिशि जातं यत् कोणद्वयं तत् समकोणद्वयं भवति अथवा कोणद्वययोग: समकोणद्वयतुल्यो भवति ।

अथ अबरेखायाम जदरेखाया योग: कृतस्तेन अबजकोण: अबदकोणश्र्च इमौ समुत्पन्नौ ।
अबरेखा यदि लम्बस्तदा द्वौ समकोणौ जातौ । यदा अबरेखा लम्बौ न भवति तदा बचिन्हात् बहलम्ब: कारय: ।
तदा कोणत्रयम भवति अबजम एक: अबहं द्वितीय: हबदम तृतीय: ।

अथ द्वितीयकोण; प्रथम कोणेन युक्त: कर्तश्र्चेत् तदा हबज: हबदश्र्चैतौ द्वौ समकोणौ भविष्यत: । अथ कृतश्र्चेत् तदा हबज: हबदश्र्चैतौ द्वौ समकोणौ भविष्यत: । अथ द्वितीयकोने तृतीयकोनश्र्चेद्योज्यते तदा अबज अबदकोणौ यथास्थतौ भवत: । तस्मादेतत्समकोणद्वययोग: समकोणद्वयतुल्यो जात: । इदमेवास्माकमभीष्टम् ।।

No comments:

Post a Comment